SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं २१९-२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२१९-२२१] दीप अनुक्रम [४५६-४५८ so90008090680 उसङ्ख्येयगुणः, तेभ्योऽपि तेजोलेश्या असङ्ख्येयगुणाः, तेजोलेश्या हि सौधर्मेशानदेवाना, ईशानदेवाश्चाङ्गुलमाप्रक्षेत्रप्रदेशराशेः सम्बन्धिनि द्वितीयवर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नमःप्रदेशाः तावत्प्रमाण ईशानकल्पगतदेवदेवीसमुदायः, ततकिश्चिदूनद्वात्रिंशत्तमभागकल्पा देवाः, तेभ्योऽपि च सौधर्मकल्प देवाः सङ्ख्ययगुणाः, ततो भवन्ति पालेश्यभ्यस्तेजोलेश्या असङ्ग्येयगुणाः, देव्यश्च सौधर्मेशानकल्पयोरेप, तत्र च केवला तेजोलेश्या, ततो लेश्यान्तरासम्भवान तद्विषयं पृथग्सूत्रं अतः । सम्प्रति देवदेवीविषयं सूत्रमाह-'एएसिणं भंते ! वेमाणियाणं देवाणं देवीण य' इत्यादि सुगम, नवरं 'तेउलेसाओ वेमाणिणीओ देवीओ संखेजगुणाओ' इति, देवेभ्यो देवीनां द्वात्रिंशगुणत्वात् ॥ अधुना भवनपतिव्यन्तरज्योतिष्कवैमानिकविषयं सूत्रमाह-एएसिणं भंते ! भवणवासीय'मित्यादि, तत्र सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः, पद्मलेश्या असङ्ख्येयगुणाः, तेजोलेश्या असोयगुणा इत्यत्र भावनाऽनन्तरमेव कृता, तेभ्योऽपि भवनवासिनो देवास्तेजोलेश्याका असङ्ख्येयगुणाः, कथमिति चेद् , उच्यते, अङ्गुलमानक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिभवति तावत्प्रमाणासु धनीकृतस्य लोक|स्पैकप्रादेशिकीपु श्रेणिषु यावान् प्रदेशराशिस्तावत्प्रमाणो भवनपतिदेवदेवीसमुदायः, तद्तकिंचिदूनद्वात्रिंशत्तमभागकल्पा भवनपतयो देवाः, तत इमे प्रभूता इति घटन्ते सौधर्मेशानदेवेभ्यस्तेजोलेश्याका असोयगुणाः, तेभ्यः ~ 705~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy