SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], --------------- उद्देशक: [१], -------------- दारं -1, ---- ---------- मूलं [२११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: १७लेश्या प्रज्ञापनाया:मलय० वृत्ती. पदे उद्देशः प्रत सूत्रांक [२११] ॥३४॥ पमत्तसंयता य अपमत्तसंयता य, तत्थ णं जे ते अपमत्तसंजया तेसि एगा मायावतिया किरिया कजति, तत्थ णं जे ते पमत्तसंजया तेसिं दो किरियाओ कजंति-आरंभिया मायावत्तिया य, तत्थ णं जे ते संजयासंजया तेसिं तिन्नि किरियाओ कजंति तं-आरंभिया परिग्गहिया मायावत्तिया, तत्थ णं जे ते अस्संजया तेसिं चत्तारि किरियाओ कजंति, तंजहा-आरंभिया परिग्गहिया मायावचिया अपञ्चक्खाणकिरिया, तत्थ पंजे ते मिच्छदिट्ठी जे सम्मामिच्छदिट्टी तेसिं नियझ्याओ पंच किरियाओ कजंति, तंजहा-आरंभिया परिग्गहिया मायावत्तिया अपचक्खाणकिरिया मिच्छादसणवत्तिया, सेसं जहा नेरइयाणं ॥ (सूत्रं २११) 'मणुस्सा ण भंते ! सबे समाहारा' इत्यादि, सुगमं नवरं 'आहच आहारेंति आहच्च ऊससंति आहच नीससंति' इति, महाशरीरा हि मनुष्या देवकुर्धादिमिथुनकास्ते च कदाचिदेवाहारयन्ति कावलिकाहारेण “अट्ठमभत्तस्स आहारो" [अष्टमभक्तेनाहारः] इति वचनात् उच्छ्वासनिःश्वासावपि तेषां शेषमनुष्यापेक्षया अतिसुखित्वात् कादा| चित्की, अल्पशरीरास्त्वभीक्ष्णमल्पं चाहारयन्ति, बालानां तथादर्शनात्, संमूछिममनुष्याणामल्पशरीराणामनवरतमाहारसंभवाच, उच्छासनिःश्वासावप्यल्पशरीराणामभीक्ष्णं प्रायो दुःखबहुलत्वात् , 'सेसं जहा नेरइयाण'मिति शेषकर्मवर्णादिविषयं सूत्रं यथा नैरयिकाणां तथाऽवसेयं, नवरमिह पूर्वोत्पन्नानां शुद्धवर्णादित्वं तारुण्याद् भावनीयं, क्रियासूत्रे विशेषमाह-नवरं 'किरियाहिं मणुया तिविहा' इत्यादि, तत्र सरागसंयता-अक्षीणानुपशान्तकषाया दीप अनुक्रम [४४८] ॥३४॥ अत्र मूल-संपादने शीर्षक-स्थाने एका स्खलना दृश्यते-अत्र “उद्देश: १" एव वर्तते तत् स्थाने "उद्देश: २" इति मुद्रितं ~684~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy