SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२०८] दीप अनुक्रम [४४५] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) दारं [-1, मूलं [२०८] उद्देशक: [१], ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१७], मुनि दीपरत्नसागरेण संकलित... प्रज्ञापना प्रथमतरमुत्पन्नाः अपरे पश्चादिति द्वितीयः, अन्यैर्विषममायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिच पञ्चदशवर्षसह- १४१७ लेश्या. या मल-त्रस्थितिषु उप्तत्तिः पुनर्युगपदिति तृतीयः, केचित् सागरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमायुषी ४ पदम् य० वृत्ती. विषममेव चोत्पन्ना इति चतुर्थः ॥ सम्प्रति असुरकुमारादिषु आहारादिपदनवकं विभावयिषुरिदमाह ॥ ३३५॥ असुरकुमारा णं भंते! सबे समाहारा एवं सवेवि पुच्छा !, गो० नो इणट्टे समहे, से केणट्टेणं भंते! एवं बुच्चइ-जहा नेरइया । असुरक्कुमारा णं मंते ! सर्व्वे समकम्मा ?, गो० ! णो इणट्टे समट्ठे, से केण० एवं बुच्चइ ?, गो० ! असुरकुमारा दुबिहा पत्ता, तंजहा- पुढोववन्नगाय पच्छोवचनमा य, तत्थ णं जे ते पुचो ते णं महाकम्म० तत्थ णं जे ते पच्छोववनमा ते गं अप्पक, से तेणद्वेणं गो० ! एवं वृचति - असुरकुमारा णो सधे समकम्मा एवं वनलेस्साए पुच्छा, तत्थ णं जे ते सुचोववअगा अविसुद्ध नतरागा तत्थ णं जे ते पच्छोचवनगा ते णं विसुद्धबन्नतरागा से तेणद्वेगं गो० ! एवं बुचर असुरकुमारा णं सच्चे णो समवन्ना, एवं लेस्साएवि, बेयणाए जहा नेरइया, अबसेसं जहा नेरहयाणं, एवं जाब थणियकुमारा ।। (सूत्रं २०९) 'असुरकुमारा णं भंते! सच्चे समाहारा' इत्यादि, तत्रास्मिन् सूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यतेअसुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽङ्गुलासङ्ख्येयभागमानत्वं महाशरीरत्वं तूत्कर्षतः सप्तहस्तप्रमाणत्वं, उत्तरवैक्रियापेक्षया तु अल्पशरीरत्वं जघन्यतोऽङ्गुलसङ्ख्येय भागमानत्वं उत्कर्षतो महाशरीरत्वं योजनलक्षमानत्वमिति, तत्रैते महाशरीरा बहुतरान् पुद्गलानाहारयन्ति, मनोभक्षणलक्षणाहारापेक्षया देवानां हि जसौ Ja Eucation International For Parts Only ~674~ ॥ ३३५॥ waryra
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy