SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२०६ -२०७] + गाथा दीप अनुक्रम [४४२ -४४४] "प्रज्ञापना" उपांगसूत्र- ४ ( मूलं + वृत्ति:) पदं [१७], उद्देशक: [१], दारं [-], मूलं [ २०६ २०७] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रज्ञापना याः मल य० वृत्ती. ॥ ३३२ ॥ - नेरदयभवोववायगई देवभवो० तिरिक्खजोणियभवो० मणुस्सभवोववायगई' इति, तत्र नारकत्वादिभवत्वेनोत्पन्नानां जीवानामुपपातसमयादारभ्य आहाराद्यर्थसम्भवोऽवश्यंभावी ततो लेश्याप्रक्रमेऽपि तेषामुपन्याससूत्रं । 'यथोद्देशं निर्देश' इति न्यायात् प्रथमं समाहारा इत्यादिप्रश्नोपलक्षितमर्थाधिकारमाह – 'नेरइया णं भंते' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - 'गोयमा' इत्यादि, नायमर्थः समर्थः -- नायमर्थो युक्त्युपपन्न इति भावः, पुनः प्रश्नयति - 'से केणट्टेणमित्यादि, सेशब्दोऽथशब्दार्थः, अथ केनार्थेन – केन प्रयोजनेन केन प्रकारेणेति भावः भदन्त । एवमुच्यतेनैरयिकाः सर्वे समाद्दारा इत्यादि १, भगवानाह - 'गोयमे' त्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं तत्र जघन्यमल्पत्वं अङ्गुलासङ्ख्येयभागमात्रत्वं उत्कृष्टं महत्त्वं पञ्चधनुःशतमानत्वं एतच भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षया जघन्यमल्पत्वं अङ्गुलसङ्ख्यातभागमात्रत्वं इतरद्धनुः सह समानत्वं एतावता च किं समशरीरा इत्यस्य प्रश्नस्योत्तरमुक्तं । अथ शरीरप्रश्नो द्वितीयस्थानोक्तः तत्कथमस्य प्रथमत एवं निर्वचनमुक्तं १, उच्यते, शरीर विषमताभिधाने सति आहारोच्छ्रासयोर्वैषम्यं सुप्रतिपादितं भवतीति द्वितीयस्थानोत्तस्थापि शरीरप्रश्नस्य प्रथमं निर्वचनमुक्तं इदानीं जहारोच्छ्रासयोर्निर्वचनमाह - 'तत्थ ण' मित्यादि, 'तत्र' अल्पशरीरमहाशरीररूपराशिद्वयमध्ये 'ण' मिति वाक्यालङ्कारे ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलानाहारयन्ति महाशरीरत्वादेव, दृश्यते हि लोके वृहच्छरीरो बद्धाशी यथा हस्ती, अल्पशरीरोऽल्प भोजी शशकवत्, बाहुल्यापेक्षं चेदमुदाहरणमुपन्यस्यते, अन्यथा कोऽपि Eucation International For Pernal Use Only ~899~ १७लेश्यापदम् ॥१३२॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy