SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [२०६-२०७] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूत्रांक [२०६-२०७] गाथा तेणणं गो एवं घुच्चइ-नेरइया णो सवे समकम्मा । नेरइया णं भंते! सवे समवन्ना, गो० णो इणद्वे सभडे, से केण?ण भंते ! नेरइया नो सके समवचा, गो०! मेरइया दुविहा पन्नत्ता, तंजहा-पुढोववनगा य पच्छोववनगा य, तत्व पंजे ते पुत्बोचवन्नगा ते णं विसुद्धवनतरागा, तत्थ ण जे ते पच्छोचवन्नगा ते णं अविसुद्धवनतरागा, से एएणडेणं गोल! एवं वुच्चइ-नेरइया नो सच्चे समवना । एवं जहेव वन्नेण मणिया तहेब लेसासु विसुद्धलेसतरागा अविसुद्धलेसतरागा य माणियत्वा । नेरइया गं भंते ! सके समवेदणा, गो० नो इणहे समडे, से केण एवं वुञ्चति नेरइया णो सवे समवेयणा, गो. नेरइया दुविहा पत्रचा, संजहा-सन्निभूया य असत्रिभूया य, तत्थ पंजे ते सभिभूता ते ण महावेदणतरागा, सत्य जे ते असन्निभूता ते णं अप्पवेदणतरागा, से तेणद्वेणं गो०। एवं बुचह-नेरइया नो सबै समवेयणा (सूत्र २०७) समशब्दः पूर्वार्द्ध प्रत्येकमपि सम्बध्यते, उत्तरार्द्ध प्रतिपदं साक्षात्सम्बन्धित एवास्ति, ततोऽयमर्थः-प्रथमोऽधिकारः सर्वे समाहाराः सबै समशरीराः सर्वे समोच्छ्रासा इति प्रश्नोपलक्षितः, द्वितीयः समकाण इति, तृतीयः समवर्णा इति, चतुर्थः समलेश्याका इति, पञ्चमः समवेदनाका इति, षष्ठः समक्रिया इति, सप्तमः समायुष इति । 18 अथ लेश्यापरिणामविशेषाधिकारे कथममीषामर्थानामुपन्यासोपपत्तिः, उच्यते, अनन्तरप्रयोगपदे उक्तं-'कतिविहेणं भिंते ! गइप्षयाए इति (पं०)१, गोयमा! पंचविहे, पयोगगई ततगई बंधणछेदणगई उववायगई विहायोगई, तत्य जा सा उपवायगई सा तिविहा-खित्तोववायगई भवोववायगई नोभवोचवायगई, तत्थ भवोववायगई चउचिहा cekceechacheesewelerservee दीप अनुक्रम [४४२-४४४] ~667~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy