________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], --------------- उद्देशक: [-], --------------- दारं [-], --------------- मूलं [२०४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०४]
दीप अनुक्रम [४४०]
प्रज्ञापना- मिश्र, उत्तरवैक्रियवलेन भवधारणीये प्रवेशात् , तत एवमुत्तरक्रियापेक्षया भवधारणीयोत्तरवैक्रियमिश्रसम्भवात् । १६ प्रयोया मल- तदानीमपि वैक्रियशरीरमिश्रकायप्रयोगिणो नैरयिका लभ्यन्ते, कार्मणशरीरकायप्रयोगी च नैरयिकः कदाचिदेकोऽपि गपदं यवृत्ती.
न लभ्यते, द्वादशमौहूर्तिकगत्युपपातविरहकालभावात्, यदापि लभ्यते तदापि जघन्यत एको द्वौ वा उत्कर्ष॥३२४॥
तोऽसङ्ख्येयाः, ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भगो यदा पुनरेकस्तदा द्वितीयो यदा बहवस्तदा तृतीय इति, अत एव त्रयो भनाः भवनपतिव्यन्तरज्योतिष्कवैमानिकेषु भावनीयाः, पृथिव्य
जोवायुवनस्पतिषु औदारिकशरीरकायप्रयोगिणोऽपि औदारिकमिश्रशरीरकायप्रयोगिणोऽपि कार्मणशरीरकायप्रयो|गिणोऽपि सदा बहव एव लभ्यन्ते इति पदत्रयबहुवचनात्मकः प्रत्येकमेक एवं भक्तः, वायुकायिकेप्यौदारिकद्विक-18 विक्रियद्विककार्मणशरीरलक्षणपदपञ्चकबहुवचनात्मक एको भङ्गः, तेषु वैक्रियशरीरिणां वैक्रियमिश्रशरीरिणां च सदैव बहुत्वेन लभ्यमानत्वात् , द्वीन्द्रियेषु यद्यप्यान्तर्मुहर्तिक उपपातविरहकालस्तथाप्युपपातविरहकालोऽन्तर्मुहते लघु औदारिकमिश्रगतमन्तर्मुहर्तमतिबृहत्प्रमाणमत औदारिकमिश्रशरीरकायप्रयोगिणोऽपि तेषु सदैव लभ्यन्ते, कार्मणशरीरकायप्रयोगी तु कदाचिदेकोऽपि न लभ्यते, आन्तर्मुर्तिकोपपातविरहकालभावात्, यदापि लभ्यते ॥३ ॥ तदापि जघन्यत एको द्वी वा उत्कर्षतोऽसङ्खबेयाः, ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भङ्गः, यदा पुनरेकः कार्मणशरीरी लभ्यते तदा द्वितीयः, यदा ववस्तदा तृतीय इति, एवं त्रिचतुरिन्द्रिये
~652 ~