SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२०१] दीप अनुक्रम [४३७] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) दारं [-1, मूलं [ २०१] उद्देशक: [२], आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१५], मुनि दीपरत्नसागरेण संकलित सङ्ख्येयादिभावना प्राग्वत् पृथिव्यव्वनस्पतिसूत्रे 'पुरक्खडा अट्ठ वा नवेति पृथिव्यादयो धनन्तरमुद्वृत्त्य मनुष्येषु उत्पद्यन्ते सिय्यन्ति च तत्र योऽनन्तरभवे मनुष्यत्यमवाप्य सेत्स्यति तस्य मनुष्य भवसम्बन्धीन्यष्टौ यस्त्वनन्तरमेकं पृथिव्यादिभवमवाप्य तदनन्तरं मनुष्यो भूत्वा सेत्स्यति तस्य नव, तेजोवायवोऽनन्तरमुद्वृत्ता मनुष्यत्वमेव न प्राप्नुवन्ति द्वित्रिचतुरिन्द्रियास्त्वनन्तरं मनुष्यत्वमवामुवन्ति परं न सिद्ध्यन्ति ततस्तेषां सूत्रेषु जघन्यपदे नव नवेति वक्तव्यं, शेषभावना प्रागुक्तानुसारेण कर्त्तव्या, मनुष्यसूत्रे पुरस्कृतानि द्रव्येन्द्रियाणि कस्यापि सन्ति कस्यापि न सन्तीति, तद्भव एव सिद्ध्यतो न सन्ति शेषस्य सन्तीति भावः, यस्यापि सन्ति सोऽपि यद्यनन्तरभवे भूयोऽपि मनुष्यो भूत्वा सेत्स्यति तस्याष्टौ यः पुनः पृथिव्याद्येकभवान्तरितो मनुष्यो भूत्वा सिद्धिगामी तस्य नव, शेषभावना प्राग्वत्, सनत्कुमारादयो देवा अनन्तरमुद्वृत्ताः न पृथिव्यादिष्वायान्ति किन्तु पञ्चेन्द्रियेषु ततस्ते नैरयिकब द्वक्तव्याः, तथा चाह“सणंकुमारमाहिं दबंभ लोयलंतग सुकसह स्सारआणय पाणयआरणअचुयगेविजदेवरस य जहा नेरइयस्स” विजयादिदेव चतुष्टयसूत्रेषु योऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्याष्टी, यः पुनरेकवारं मनुष्यो भूत्वा भूयोऽपि मनुष्यत्वमवाप्य सेत्स्यति तस्य षोडश, यस्त्वपान्तराले देवत्वमनुभूय मनुष्यो भूत्वा सिद्धिगामी तस्य चतुर्विंशतिः, मनुव्यभवे अष्टौ देवभवेऽष्टौ भूयोऽपि मनुष्य भये अष्टाविति, सङ्ख्येयानि सङ्ख्येयं कालं संसारावस्थायिनः, इह विजयादिषु चतुर्षु गताः प्रभूतमस वेयमनन्तं वा कार्य संसारे नावतिष्ठन्ते ततः संखेजा वा इत्येवोक्तं, 'नासंखेजा वा अनंता Ja Education International For Parts Only ~635~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy