SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: [-1, ---------------- दारं [-], ---------------- मूलं [१७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनाया: मलय० वृत्ती. ॥२९॥ [१७] सुगम, नवरमगारो-विगतधूमः 'ज्वाला' जाज्वल्यमानखादिरादिज्वाला अनलसम्बद्धा दीपशिखेत्यन्ये 'मुर्मुर १ प्रज्ञापकुम्फकादी भसमिश्रितामिकणरूपः 'अर्चिः' अनलाप्रतिवद्धा ज्याला 'अलातं' उल्मुकं 'शुद्धाग्निः' अयःपिण्डादौ नापदे ते'उल्का' चुडल्ली विद्युत् प्रतीता 'अशनिः' आकाशे पतन् अग्निमयः कणः निर्घातो-क्रियाशनिप्रपातः सर्षसमुत्थि- | जस्काय. त:-अरण्यादिकाष्ठनिर्मथनसमुद्भूतः सूर्यकान्तमणिनिसृतः-सूर्यखरकिरणसम्पर्क सूर्यकान्तमणेर्यः समुपजायते, 'जे (सू. १६) यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः-एवंप्रकारास्तेजस्कायिकास्तेऽपि बादरतेजस्कायिकतया वेदि | वायुकाय. तव्याः, 'ते समासओ' इत्यादि प्राग्वत् , नवरमत्रापि सङ्ख्येयानि योनिप्रमुखाणि शतसहस्राणि सप्स वेदितव्यानि ॥ उक्ताः तेजस्कायिकाः, वायुकायिकप्रतिपादनार्थमाह से किन्तं बाउकाइया , २ दुषिहा पत्रचा, तंजहा-मुहमवाउकाइया य पादरवाउकाइया य । से किन्तं सुहुमवाउकाइया , २ दुविहा पण्णचा, तंजहा-पजत्तगमुहुमवाउकाइया य अपज्जत्तगसुहुमवाउकाइया य, सेनं सुहमवाउकाइया । से किन्तं बादर-1 वाउकाइया', २ अणेगविहा पण्णत्ता, संजहा पाइणवाए पडीणवाए दाहिणवाए उदीणवाए उहुवाए अहोवाए तिरियवाए। विदिसीवाए बाउन्मामे बाउकलिया वायमंडलिया उकलियावाए मंडलियावाए गुंजावाए झंझावाए संवट्टवाए घणवाए तणुवाए । सुद्धवाए, जे यावण्णे तहप्पगारा ते समासओ दुविहा पत्रचा, तंजहा-पञ्जतगाय अपजत्तगाय, तत्थ पंजे ते अपजत्तमा ते णं ॥२९॥ असंपत्ता, तत्थ णं जे ते पजत्तगा एतेसिणं वण्णादेसेणं गन्धादेसेणं रसादेसेणं फासादसेणं सहस्सग्गसो विहाणाई संखेजाई अनुक्रम JanEaratha FridaIMAPIVAHauWORK INHETamurg अत्र वायकाय-जीवस्य प्रज्ञापना आरभ्यते
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy