SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) पदं [१], ................-- उद्देशक: -,----------------- दार [-], --------------- मूल [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६] भेदादनेकभेदं, तदेवानेकभेदत्वं दर्शयति-शीतोदक' नदीतडागावटयापीपुष्करिण्यादिपु शीतपरिणामं 'उष्णोदका स्वभावत एव क्वचिन्निर्झरादाबुष्णपरिणामं 'क्षारोदक' ईपलवणखभावं यथा लाटदेशादी के चिदवटेषु 'खट्टोदकम्' ईषदम्लपरिणामं 'अम्लोदकं' खभावत एवाम्लपरिणाम काजिकवत् लवणोदकं लवणसमुद्रे वारुणं वारुणसमुद्रे क्षीरोदकं क्षीरसमुद्रे क्षोदोदकं इक्षुसमुद्रे रसोदकं पुष्करवरसमुद्रादिपु, येऽपि चान्ये तथाप्रकाराः-रसस्पर्शादिभेदभिन्ना घृतोदकादयो बादरा अप्कायिकाः ते सर्वे चादराप्कायिकतया प्रतिपत्तव्याः, ते समासओ इत्यादि प्राग्वत् , नवरं सङ्ख्येयानि योनिप्रमुखाणि शतसहस्राणि इत्यत्रापि सप्त वेदितव्यानि ॥ उक्ता अप्कायिकाः, सम्प्रति तेजस्कायिकान् प्रतिपिपादयिपुराह से किं तं तेऊकाइया?, २ दुविहा पन्नता, तंजहा-सुहमतेऊकाइया य बादरतेऊकाइया य । से किन्तं सुहुमतेऊकाइया, २ दुविहा पन्नता, संजहा-पजत्तगा य अपजत्तगा य, सेत्तं सुहुमतेऊकाइया । से किं तं बादरतेऊकाइया',२ अणेगविहा पण्णत्ता, जहा-इङ्गाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उका विजू असणी णिग्याए संघरिससमुट्टिए सूरकन्तमणिणिस्सिए, जे यावन्ने वहप्पगारा ते समासओ दुविहा पण्णता, तं-पजत्तगा य अपजत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपत्ता, तत्व गंजे ते पजत्तमा एएसिणं वनादेसेणं गन्धादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई सद्देआई जोणिप्पमुहसयसह8|स्साई, पजत्तगणिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखिजा, सेनं चादरतेऊकाइया, से तेउकाइया सू०१७ दीप अनुक्रम [३०] SAREmiratna onasurary.com अत्र तेउकाय-जीवस्य प्रज्ञापना आरभ्यते ~61~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy