________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], ---------------- उद्देशक: [२], -------------- दारं [-], --- ---------- मूलं [२००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२००]
दीप अनुक्रम [४३६]
आह च भाष्यकृत्-"बंजिज्जइ जेणत्यो घडोब दीवेण वंजणं तं च । उवगरणिदियसदाइपरिणयद्दवसंबधो ॥१॥" ISI[व्यज्यते येनार्थो घट इय दीपेन व्यअनं, तच्चोपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्धः ॥१॥] व्यजनेन-सम्बन्धेISनावग्रहणं-सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यअनावग्रहः, अथवा व्यज्यन्ते इति व्यञ्जनानि
'कृद्धहुल'मिति वचनात् कर्मण्यनद , व्यअनानां-शब्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामबग्रहः-अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, आह-प्रथमं व्यजनावग्रहो भवति ततोऽर्थावग्रहस्ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः ?, उच्यते, स्पष्टतयोपलभ्यमानत्वात् , तथाहि-अर्थावग्रहः स्पष्टरूपतया सर्वैरपि जन्तुभिः । संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्त्वरमुपलभ्यते, किश्चिद् दृष्टं न परिभावितं सम्यगिति व्यवहारदर्शनात् , अपिचका अर्थावग्रहः सन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः । सम्प्रति व्यअनावग्रहाय अर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यअनावग्रहखरूपं प्रतिपिपादयिषुः प्रश्नं कारयति शिष्यं-'जणोग्गहे गं भंते ।। कविहे पं.' इत्यादि, इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिपरिणतद्व्याणां च परस्परं सम्बन्ध इत्युक्तं प्राक्, ततचतुर्णामेव श्रोत्रादीनामिन्द्रियाणा व्यञ्जनावग्रहो न नयनमनसोः, तयोरप्राप्यकारित्वात् , सा चाप्राप्यकारिता नन्धध्ययनटीकायां प्रदर्शितेति नेह प्रदर्श्यते, अर्थाचप्रहः षविधः, तद्यथा-'सोइंदियअत्थुग्गहे' इत्यादि, श्रोत्रेन्द्रियेणा-11 विग्रहो न्यानावग्रहोत्तरकालमेकसामयिकमनिर्देश्य सामान्यमात्रार्थग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं प्राणजिता-14
~625~