SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], --------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मलयवृत्ती. [१९८] ॥३०७॥ गाथा: लवणसमुद्रस्तदनन्तरं धातकीखण्डाभिधानो द्वीपस्ततः कालोदः समुद्रः तदनन्तरं पुष्करबरो द्वीपः, अत ऊज़ द्वीप- १५इन्द्रिसदशनामानः समुद्राः, ततः पुष्करवरसमुद्रः तदनन्तरं वरुणवरो द्वीपो वरुणवरः समुद्रः क्षीरवरो द्वीपः क्षीरोदःयपद समुद्रः, घृतबरो द्वीपो घृतोदः समुद्रः, इक्षुवरो द्वीपो इक्षुवरः समुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः, एतेऽष्टा उद्देशः १ वपि च समुद्रा एकप्रत्यवताराः, एकैकरूपा इति भावः, अत ऊर्व द्वीपाः समुद्राश्च त्रिप्रत्यवताराः, तद्यथा-अरुण इति अरुणोऽरुणवरो अरुणवरावभासः कुण्डलः कुण्डलबरः कुण्डलवरावभासः रुचको रुचकवरो रुचकवरावभास | इत्यादि, एष चात्र क्रमः-नन्दीश्वरसमुद्रानन्तरं अरुणो द्वीपोऽरुणः समुद्रः, ततोऽरुणवरो द्वीपोऽरुणवरः समुद्र इत्यादि, कियन्तः खलु नामग्राहं द्वीपसमुद्राः वक्तुं शक्यन्ते? ततस्तन्नामसङ्ग्रहमाह-'आभरणवत्थे'त्यादिगाथाद्वयं, यानि कानिचिदाभरणनामानि-हारार्द्धहाररत्नावलिकनकावलिप्रभृतीनि यानि च वस्त्रनामानि-चीनांशुकप्रभृतीनि यानि च गन्धनामानि-कोठपुटादीनि यानि चोत्पलनामानि-जलरुहचन्द्रोद्योतप्रमुखानि यानि च तिलकप्रभृतीनि वृक्षनामानि यानि च पद्मनामानि-शतपत्रसहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि-पृथिवीरत्नशर्करावालुकेत्यादीनि यानि च नवानां निधीनां चतुर्दशानां चक्रवर्तिरजानां चुल्लहिमवदादिकानां वर्षधरपर्वतादीनां पनादीनां इदानां गङ्गासिन्धुप्रभृतीनां नदीनां कच्छादीनां विजयानां माल्यवदादीनां वक्षस्कारपर्वतानां सौधर्मादीनां कल्पानां शक्रा-३०॥ दीनामिन्द्राणां देवकुरुउत्तरकुरुमन्दराणामावासानां-शक्रादिसम्बन्धिनां मेरुप्रत्यासन्नादीनां कूटानां क्षुल्लहिमवदा दीप अनुक्रम [४२८-४३२] 394 ~618~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy