SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: 8sa प्रत सूत्रांक [१९५] सहस्रगुणितं येन प्रमाणाडलं ततः॥१॥] अत्र तस्मादात्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं नोत्सेधाजलेनेति उपसंहारवाक्यं स्वतः परिभावनीयं, यदप्युक्तं प्राक् 'देहाश्रितानीन्द्रियाणीति तेषां विषयपरिमाणमुच्छ्याएलेने'ति, सदप्ययुक्तं, इन्द्रियाणामपि केषाश्चित् पृथुत्वस्य आत्मामुलेन मीयमानत्वाभ्युपगमात् , भावितं चैतत्प्रागपि इन्द्रियप्र|माणचिन्तायां 'भयणिज्ज'मित्यादिभाष्यकारवचनावष्टम्भनेनेति, तस्मात् सर्वमिन्द्रियविषयपरिमाणमात्मानुलेनैवेति स्थितं, ननु भवत्वात्माङ्गुलेन विषयपरिमाणं तथाप्यधिकृतसूत्रोक्तं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्थागमान्तरे प्रतिपादनात्, तथाहि-पुष्करवरद्वीपार्द्ध मानुषोत्तरपर्वतसमीपवर्तिनो मनुष्याः कर्कसङ्क्रान्ती प्रमाणाङ्गुलनिष्पन्नः सातिरेकैरेकविंशतियोजनलक्षैर्व्यवस्थितमादित्यमयलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्ग्रन्थः-"इगवीसं खलु लक्खा चउतीसं चेव तह सहस्साई। तह पंचसया भणिया सत्तत्तीसाए अतिरित्ता ॥१॥ इइ नयणविसयमाणं पुक्खरदीवद्धवासिमणुयाणं । पुत्रेण य अवरेण य पिहं पिहं होइ मणुयाणं |॥२॥"इत्यादि [ एकविंशतिः खलु लक्षाश्चतुर्विशतिश्चैव तथा सहस्राणि । तथा पञ्च शतानि भणितानि सप्तविंशतिचातिरिक्तानि ॥१॥ इति नयनविषयमानं पुष्करवरद्वीपार्धवासिमनुष्याणां । पूर्वस्यामपरस्यां च पृथक् पृथक् भवति मनुष्याणां॥२॥ ततः कथमधिकृतसूत्रमात्माङ्गुलेनापि घटते ?,प्रमाणाङ्गुलेनापिव्यभिचारभावात् , उक्तं च--"लक्खेहि एकवीसाए साइरेगर्हि पुक्खरद्धंमि। उदये पेच्छति नरा सूरं उक्कोसए दिवसे ॥१॥णयर्णिदियस्स तम्हा विसयपमाणं दीप अनुक्रम [४२५] mesesencesses Hiralandarary.org ~605~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy