SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१९४] दीप अनुक्रम [४२४] स्पर्शमात्रेणापि भवन्ति यथा शब्दस्ततः स्पर्शमात्रव्यवच्छेदेन स्पर्शविशेषप्रतिपत्तिरव्याहता स्थादिति बद्धग्रहणं, बद्ध-10 रूपा ये स्पृष्टास्तान् परिच्छिनत्ति, नान्यानि, कस्मादेवमिति चेत् १, उच्यते, गन्धादिद्रव्याणां वादरत्वात् अल्पत्वादभावुकत्वाच प्राणादीन्द्रियाणामपि च श्रोत्रेन्द्रियापेक्षया मन्दशक्तिकत्वादिति । सम्प्रति प्रविष्टाप्रविष्टविषयचिन्तां कुर्वन्नाह-'पविहाई भंते ! सद्दाई' इत्यादि पाठसिद्धं, नवरं स्पर्शस्तनी रेणुरिवापि भवति प्रवेशो मुखे कवलस्येवेति शब्दार्थस्य भिन्नत्वात् भिन्नविषयता स्पृष्टप्रविष्टसूत्राणामिति । सम्प्रति विषयपरिमाणनिरूपणार्थमाहसोतिदियस्स णं भंते ! केवतिए विसए पण्णते?, गो०। जहण्ययेणं अंगुल स्स असंखेजतिभागो उक्कोसेणं पारसहिं जोअणेहितो अच्छिण्णे पोग्गले पुढे पविद्वाति सद्दाति सुणेति, चक्विंदियस्स णं भंते ! केवतिए विसए पं०१, गो! जहण्णेणं अंगुलस्स संखेजतिभागो उकोसेणं सातिरेगाओ जोयणसतसहस्साओ अच्छिण्णे पोग्गले अपुढे अपविट्ठातिं रूबाई पासइ, पाणिदियस्स पुच्छा, गो० जहष्णेणं अंगुलअसंखेज्जतिभागो उकोसेणं णवहिं जोयणेहितो अच्छिष्णे पोग्गले पूढे पविट्ठाति गंधाति अग्धाइ, एवं जिभिदियस्सवि फासिदियस्सवि (सूत्रं १९५) 'सोइंदियस्सणं भंते ! केवइए विसए पं०'इत्यादि, इह श्रोत्रादीनि प्राप्तविषयपरिच्छेदकत्वात् अहुलासययभा-11 गादप्यागतं शब्दादिद्रव्यं परिच्छिन्दन्ति, नयनं चाप्राप्तकारीति तत् जघन्यतोऽझुलसङ्ख्येयभागादव्यवहितं परिच्छिनत्ति, किमुक्तं भवति?-जघन्यतोऽङ्गुलसङ्ख्येयभागमात्रे व्यवस्थितं पश्यति न तु ततोऽप्यक्तिरमिति, प्रतिप्राणि अथ श्रोत्रेन्द्रिय आदि पञ्च-इन्द्रियस्य विषय-परिमाणस्य निरूपणं क्रियते ~601~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy