SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], ------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९०...] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक Prasad2030292 ||गाथा| संठाणं बाहल्लं पोहत्तं कतिपदेस ओगाढे । अप्पाबहु पुट्ठ पविट्ठ विसय अणगार आहारे ॥१॥ अदाय असी य मणी दुद्ध पाणे तेल फाणिय वसा य । कंबल धूणा धिग्गल दीवोदहि लोगल्लोगे य ॥२॥ 'संठाणं वाहलं' इत्यादि, प्रथममिन्द्रियाणां संस्थानं, संस्थानं नाम आकारविशेषः, ततो बाहल्यं वक्तव्यं, बाहल्य नाम पहलता पिण्डत्वमिति भावः, तदनन्तरं पृथुत्वं वक्तव्यं, पृथुत्वं-विस्तारः, तदनन्तरं 'कतिपदेस'त्ति कतिप्रदेशमिन्द्रियमिति वक्तव्यं, तत ओगाढमिति–कतिप्रदेशाचगाढमिन्द्रियमिति वाच्यं, तदनन्तरमवगाहनाविषयं कर्कशादिगुणविषयं चाल्पबहुत्वं, ततः 'पुत्ति स्पृष्टग्रहणमुपलक्षणं तेन स्पृष्टास्पृष्टविषयं सूत्रं वक्तव्यं तदनन्तरं 'पविद्र'त्ति प्रविष्टाप्रविष्टविषयचिन्ताविषयं ततो विषयपरिमाणं ततोऽनगारविषयं सूत्रं तदनन्तरमाहारविषयं ततो लोकविषयं ] तत 'अहाय'ति आदर्शविषयं तदनन्तरमसिविषयं ततो मणिविषयं ततो दुग्धोपलक्षितं ततः पानकविषयं ततस्तैलविषयं ततः फाणितविषयं तदनन्तरं वसाविषयं ततः कम्बलविषयं ततः स्थूणाविषयं तदनन्तरं 'थिम्गल ति आकाशथिग्गलविषयं ततो द्वीपोदधिविषयं ततो लोकविषयं तदनन्तरमलोकविषयं इति । तत्र संस्था-18 नादिकमिन्द्रियाणां वक्तव्यमिति प्रथमत इन्द्रियविषयसूत्रमाहकति णं मंते ! इंदिया पं०१, गो.! पंच इंदिया पं०,०-सोविदिए चक्खिदिए धाणिदिए जिभिदिए फासिदिए, सोर्तिदिए णं भंते ! किंसंठिए पं०१, गो! कलंबुयापुप्फसंठाणसंठिते पं०, चक्खिदिए णं भंते ! किंसंठिते पं०१, गो! दीप अनुक्रम [४१९-४२०] अथ (१५) इन्द्रिय-पदे उद्देशक- (१) आरभ्यते ++ ईन्द्रियस्य भेदः, संस्थानं, बाहल्यं आदि ~589~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy