SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१३], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [१८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१८३] चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः१०॥ तदेवमुक्ता जीवस्य गत्यादयः परिणामविशेषाः, सम्प्रत्येतेषामेव यथाक्रम भेदान् दर्शयति गतिपरिणामे पं भंते ! कतिविषे. पं०१, गो०! चउबिहे पन्नते, तं-नरयगतिपरिणामे तिरियगतिप० मषुयगतिपरिणामे देवगतिप०११ इंदियपरिणामे गं भंते ! कतिविधे पं०१, गो०! पंचविधे पं०, तं०-सोर्तिदिवपरि० पक्विदियप० घाणिदियप० जिम्मिदियपरिणामे फासिदियपरिणामे २। कसायपरिणामे णं भंते ! कतिविधे पं०१, गो! चउबिधे पं०, तं.--कोहकसायप० माणकसायप० मायाकसायप० लोभकसायप० ३। लेस्सापरिणामे गं भंते ! कतिविधे ५०१, गो.! छबिहे पं०, तं-कण्हलेसाप नीललेसाप. काउलेसाप० तेउलेसाप० पम्हलेसाप० सुकलेसाप०४ाजोगपरिणामे गं भंते ! कइविहे पं०१, गो! तिविधे पं०, तं०-मणजोगप० वइजोगप० कायजोगप० ५। उवओगपरिणामे गं भंते ! कइविहे पं०१, गो०! दुविहे पं०, तं०-सागारोवओगप० अणागारोवओगप०६॥ गाणपरिणामे पो भते! कइविहे पं०१, गो! पंचविहे पं०,०-आमिणिबोहियणाणप० सुयणाणप० ओहिनाणप० मणपज्जवणाणप० केवलणाणप०, अण्णापरिणामे णं भंते ! काविहे पं०१, मो०! तिबिहे पं०, तं०-मइअण्णाणप० सुयअण्णाणप० विभंगणाणप०७ देसणपरिणामे णं भंते ! कइविहे पं०१, गो०! तिविधे पं०, तं०-सम्मईसणपरि० मिच्छादसणप० सम्ममिच्छादसणप०८॥ चारित्तपरिणामे णं भंते ! कतिविधे पं०१, गो.! पंचविहे पं०, तं०-सामाइयचारित्तप० छेदोवट्ठावणियचारित्तप० परिहारविसुद्धियचारित्तप० सुहुमसंपरायचरित्तप० अहक्खायचरित्नप० । वेदपरिणामे पं भंते ! कइविहे पं०१, गो०। दीप अनुक्रम [४०७] स्टटटटट Turasurary.org गति आदि परिणामस्य प्रभेदाः ~575~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy