________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१३], ------------- उद्देशकः [-], ------------- दारं [-], ------------- मूलं [१८१-१८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रज्ञापनाया: मलयवृत्ती.
१३ परि पामपदं
प्रत सूत्रांक [१८१-१८२]
॥२८॥
जीवपरिणामेण भते! कति विधे पं०१, गोदस विधे पं०, त-गतिपरिणामे १ इंदियपरिणामे २ कसायपरिणामे ३ लेसापरिणामे ४ जोगपरिणामे ५ उचओगपरि० ६णाणपरि० ७ देसणपरि०८ चरित्तपरि० ९ वेदपरिणामे
१०(सूत्रं १८२) | 'कइविहे णं भंते ! परिणामे पं०?' इत्यादि, कतिविधः-कतिप्रकारो, णमिति वाक्यालङ्कारे, भदन्त ! परिराणामः प्रज्ञसः, परिणमनं परिणामः, 'अकर्तरी ति भावे घञ्प्रत्ययः, परिणमनं च नयभेदेन विचित्र, नयाश्च नैगमा-15 दयोऽनेके, तेषां च समस्तानामपि सङ्ग्राहकी प्रवचने द्वौ नयौ, तद्यथा-द्रव्यास्तिकनयः पर्यायास्ति कनयश्च, तथा चाहुः श्रीमलवादिनः-"तित्थयरवयणसंगहविसेसपत्थारमूलवागरणा । दबढिओ य पजवनओ य सेसा विगप्पा ।
सिं ॥१॥" तत्र द्रव्यास्तिकनयमतेन परिणमनं नाम यत्कथञ्चित् सदेयोत्तरपर्यायरूपं धर्मान्तरमधिगच्छति, न च KIपूर्वपयोयस्यापि सर्वेथाऽवस्थानं नाप्येकान्तेन विनाशः, तथा चोक्तम्-"परिणामो बर्थान्तरगमनं न च सर्वथा
व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥१॥" पर्यायास्तिकनयमतेन पुनः परिणमनं पूर्वसत्पयोयापेक्षया विनाश उत्तरेण चासता पर्यायेण प्रादुर्भावः, तथा चामुमेय नयमधिकृत्यान्यत्रोक्तं-'सत्पयोयेण विनाशः [प्रादुभावोऽसद्भावपर्ययतः। द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनयस्य ॥१॥" भगवानाह-गौतम 1 द्विविधः
१ शीर्थकरवचनसामान्यविशेषप्ररूपणामूलव्याकर्तारौ । द्रव्यार्थिकः पर्यायार्थिकश्च शेषा भेदा अनयोः ॥ १॥
दीप
अनुक्रम [४०५-४०६]
॥२८॥
Mi
'परिणाम'स्य भेदा:, 'जीवपरिणाम'स्य दशविध-प्रकारा:
~572~