SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१३], ------------- उद्देशकः [-], ------------- दारं [-], ------------- मूलं [१८१-१८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनाया: मलयवृत्ती. १३ परि पामपदं प्रत सूत्रांक [१८१-१८२] ॥२८॥ जीवपरिणामेण भते! कति विधे पं०१, गोदस विधे पं०, त-गतिपरिणामे १ इंदियपरिणामे २ कसायपरिणामे ३ लेसापरिणामे ४ जोगपरिणामे ५ उचओगपरि० ६णाणपरि० ७ देसणपरि०८ चरित्तपरि० ९ वेदपरिणामे १०(सूत्रं १८२) | 'कइविहे णं भंते ! परिणामे पं०?' इत्यादि, कतिविधः-कतिप्रकारो, णमिति वाक्यालङ्कारे, भदन्त ! परिराणामः प्रज्ञसः, परिणमनं परिणामः, 'अकर्तरी ति भावे घञ्प्रत्ययः, परिणमनं च नयभेदेन विचित्र, नयाश्च नैगमा-15 दयोऽनेके, तेषां च समस्तानामपि सङ्ग्राहकी प्रवचने द्वौ नयौ, तद्यथा-द्रव्यास्तिकनयः पर्यायास्ति कनयश्च, तथा चाहुः श्रीमलवादिनः-"तित्थयरवयणसंगहविसेसपत्थारमूलवागरणा । दबढिओ य पजवनओ य सेसा विगप्पा । सिं ॥१॥" तत्र द्रव्यास्तिकनयमतेन परिणमनं नाम यत्कथञ्चित् सदेयोत्तरपर्यायरूपं धर्मान्तरमधिगच्छति, न च KIपूर्वपयोयस्यापि सर्वेथाऽवस्थानं नाप्येकान्तेन विनाशः, तथा चोक्तम्-"परिणामो बर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥१॥" पर्यायास्तिकनयमतेन पुनः परिणमनं पूर्वसत्पयोयापेक्षया विनाश उत्तरेण चासता पर्यायेण प्रादुर्भावः, तथा चामुमेय नयमधिकृत्यान्यत्रोक्तं-'सत्पयोयेण विनाशः [प्रादुभावोऽसद्भावपर्ययतः। द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनयस्य ॥१॥" भगवानाह-गौतम 1 द्विविधः १ शीर्थकरवचनसामान्यविशेषप्ररूपणामूलव्याकर्तारौ । द्रव्यार्थिकः पर्यायार्थिकश्च शेषा भेदा अनयोः ॥ १॥ दीप अनुक्रम [४०५-४०६] ॥२८॥ Mi 'परिणाम'स्य भेदा:, 'जीवपरिणाम'स्य दशविध-प्रकारा: ~572~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy