SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [...१८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [...१८० दीप अनुक्रम [४०४] चेत् ? उच्यते, इह महादण्डके पञ्चेन्द्रियतिर्यमपुंसकेभ्योऽसङ्ख्येयगुणहीना व्यन्तराः पठ्यन्ते, तत एषां विष्कम्भसूचिरपि तिर्यक्रपञ्चेन्द्रियविष्कम्भसूचेरसङ्ग्येयगुणहीना वक्तव्या इति, आह च मूलटीकाकारोऽपि,-"जम्हा महादंडए पंचिंदियतिरियनपुंसएहितो असंखेजगुणहीणा वाणमंतरा पढि जंति, तम्हा विक्खंभसूईवि तेहितो असंखेजगुणशहीणा चेव भाणियचा' इति, सम्प्रति प्रतिभाग उच्यते-प्रतिभागो नाम खण्डं, 'संखेजजोयणसयवग्गपलिभागो पयरस्स' इति सल्ययोजनशतवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणे अपहरणे वा इति वाक्यशेषः, इयमत्र भावना-1 असङ्ख्येययोजनशतवर्गप्रमाणे श्रेणिखण्डे यदि एकैको व्यन्तरः स्थापते ततस्ते सकलमपि प्रतरमापूरयन्ति, यदिवा योकैकन्यन्तरापहारे एकै सङ्ख्येययोजनशतवर्गप्रमाणं श्रेणिखण्डमपहियते तत एकत्र ब्यन्तरा निष्ठां यान्ति परतः। सकलं प्रतरमिति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत् , मुक्तान्यौधिकमुक्तवत् । ज्योतिष्काणामौदारिकाणि नैरयिकवत्, वैक्रियाणि बद्धान्यसयेयानि, तत्र कालतो मार्गणायां प्रतिसमयमेकैकापहारे सामस्त्येनासङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसयेयाः श्रेणयः, ताश्च श्रेण|यः प्रतरासङ्ख्येयभागप्रमिताः, तथा चाह-'जोइसियाणं एवं चेव' इति, नवरमित्यादिना विशेष दर्शयति, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति शेषः, इयमपि सुप्रसिद्धत्वानोक्ता, कथमियं सुप्रसिद्धेति चेत् ?, उच्यते, यस्मान्महादण्डके व्यन्तरेभ्यो ज्योतिकाः सङ्खयेयगुणा उक्तास्तत एतेषां विष्कम्भसूचिरपि तेषां विष्कम्भसूचेः सङ्ख्ये ~ 569~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy