SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [१७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: १२ शरी प्रज्ञापनायाः मल- य.वृत्ती. प्रत सूत्रांक [१७८] ॥२७॥ दीप अनुक्रम [४०२] एवं कार्मणशरीराण्यपि बद्धानि मुक्तानि च भावनीयानि, तैजसैः सह समानसङ्ख्यत्वात् । उक्तान्यौधिकानि पञ्चापि शरीराणि, सम्प्रति नैरयिकादिविशेषणविशषितानि चिन्त्यन्ते नेरइयाणं भंते ! केवतिया ओरालियसरीरा पं०१, गो! दुविहा पं०, तबहेल्लमा य मुकेल्लगा य, तत्थ ण जे ते बद्धेल्लगा ते णं णत्थि, तत्थ णं जे ते मुकेल्लगा ते णं अणंता जहा ओरालियमुकेल्लगा तहा भाणियचा | नेरइयाणं भंते ! केवइया वेउबियसरीरा पं०१, गो. दु०, तं०--बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणिओसप्पिणिहिं अबहीरंति कालतो, खेचतो असंखिज्जाओ सेढीओ पयरस्स असंखेजहभागो, तासि णं सेढीणं विक्खंभमूई अंगुलपढमवग्गमूलं वितीयवग्गमूलपडप्पण्णं अहवर्ण अंगुलवितीयवग्गमूलघणप्पमाणमेचाओ सेढीतो, तत्थ णं जे ते मुकेल्लगा ते णं जहा ओरालियस्स मुक्केलगातहा भाणियचा । नेरइयाणं भंते ! केवइआ आहारगसरीरा पं०१, गो. दु० त०-बद्धे० मुक्के, एवं जहा ओरालिए बद्धेल्लगा मुकेल्लया य भणिया तहेव आहारगावि भाणियबा, तेयाकम्मगाई जहा एएसिं चेव बेउवियाई (सूत्र १७८)। 'नेरइयाणं भंते !' इत्यादि, नैरयिकाणां बद्धान्यौदारिकशरीराणि न सन्ति, भवप्रत्ययतस्तेषामौदारिकशरीरास- म्भवात् , मुक्कान्यौधिकमुक्तौदारिकशरीरवत्, वैक्रियाणि बद्धानि यावन्तो नैरयिकास्तावत्प्रमाणानि, तानि चास-II येयानि, तदेवासङ्ख्येयत्वं कालक्षेत्राभ्यां प्ररूपयति-'असंखेजाहि' इत्यादि, कालतः परिमाणं प्रतिसमयमेकैकश २७en ~ 552 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy