________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [१७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रज्ञापनाया: मलम. वृत्ती.
रपदं
प्रत सूत्रांक [१७७]
॥२७॥
दीप अनुक्रम [४०१]
भवेयुः, उफ्यते, यदि तरत्रमाणानि स्पुतर्हि तथेष निर्देशः क्रियेत, सुखप्रतिपत्तिकृतप्रतिज्ञा हि भगवन्त मार्यश्या- १२ शरीमाः, ततस्तथा निर्देशाभावादपसीयतेन सदाशिप्रमाणानि, ननु तर्हि तेषां प्रतिपतितसम्बग्रष्टीनामधस्ताद् भवेयु-18 रुपरिवा, उच्यते, कदाचिदयस्तात्कदाचिदुपरि कदाचितुल्यान्यपि अनियतप्रमाणत्वात्, नतु सर्वकालं तत्प्रमाणानीति, आह च चूर्णिकृत्-"तो किं परिवडियसम्महिहिरासिप्पमाणाई होजाते, तेसिं दोण्हवि रासीणं, मझे। पढिजंतित्तिकाउं?, मण्णा, जह तप्पमाणाई होता तो तेर्सि चेव निदेसो होतो तम्हा न तप्पमाणाई, तो किं तमिडिदा होजा उवरि होजा, मन्नइ, कयाइ हेहा कयाइ उरि होंति कयाइ तल्लाई न निकालं तप्पमाणाई इति, अपरः प्राह-कथं मुक्तानि यथोक्तानन्तसङ्ख्यापरिमाणान्युपपद्यन्ते ?, यतो यदि तावदौदारिकादिशरीराणि यावदविकलानि तावद् गृखन्ते ततस्तेषामनन्तकालमवस्थानामावादनन्तत्वं न घटते, यदि बनन्तमपि कालमवस्थान भवेत् ततोऽनन्तेन कालेन तत्तच्छरीरगणनादनन्तानि भवेयुः, यावताऽनन्तं कालमवस्थानं नास्ति, पुद्गलानामुत्कर्ष-N तोऽप्यसयेयकालावस्थानाभिधानात्, अथ च ये पुद्गला जीवैरौदारिकत्वेन गृहीत्वा मुक्ता अतीताद्धायां तेषां ग्रहणं तर्हि सर्वेऽपि पुद्गलाः सर्वैरपि जीवैः प्रत्येकमौदारिकत्वेन गृहीत्वा मुक्ता इति सर्वपुद्गलग्रहणमापन्नं, तथा च सति
R ॥२७॥ यदुक्तम्-अभवसिद्धिकेभ्योऽनन्तगुणानि सिद्धानामनन्तभागमात्राणीति तद् विरुध्यते, सर्वजीवेभ्योऽनन्तानन्तगुयाणकारेणानन्तगुणत्वस्य प्रसक्तत्वादिति चेत्, उच्यते, इह मुक्तानामौदारिकशरीराणां नाविकलानामेव केवलानां ग्रहणं |
~546~