SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशकः [-], ------------- दारं [-], ------------- मूलं [१७०-१७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१७०-१७३]] एलटea86 दीप अनुक्रम [३९४-३९७] Receneedesesesese सत्ताए असच्चामोसमासत्ताए निसरह १, गो० नो सच्चभासत्ताए निसरति मोसमासत्ताए निसरति णो सलामोस० णो असच्चामोसभासचाए निसरति । एवं सचामोसमासत्ताएवि, असच्चामोसभासत्ताएवि एवं चेव, नवरं असञ्चामोसमासत्ताए विगलिंदिया तहेव पुच्छिअंति, जाए चेव गिण्हति ताए चेव निसरति, एवं एते एगत्तपुहुत्तिया अट्ट दंडमा भाणियबा (सूत्र १७२) कतिविहे भंते ! वयणे पं०१, गो०! सोलसविहे वयणे पं०,०-एगवयणे दुवयणे पहुक्यणे इत्थिवयणे पुमवयणे णपुंसगवयणे अज्झत्थवयणे उवणीयवयणे अवणीयवयणे उवणीयावणीयवयणे अवणीयोवणीयवयणे तीतवयणे पडप्पनवयणे अणागयवयणे पचक्खवयणे परोक्खवयणे । इच्चेइतं भंते ! एगवयणं वा जाव परोक्खवयर्ण वा वदमाणे पण्णवणी णं एसा भासा ण एसा मासा मोसा, हता! गो० इन्चेइतं एगवयणं वा जाब परोक्खवयणं वा बदमाणे पण्णवणी ण एसा मासा ण एसा भासा मोसा (मूत्रं १७३) 'तेसि णं भंते ! दवाण मित्यादि, तत्र खण्डभेदो लोहखण्डादिवत् प्रतरभेदोऽभ्रपटलभूर्यपत्रादिवत् चूर्णिकाभेदः क्षिसपिष्टवत् अनुतटिकाभेद इवत्वगादिवत् उत्कटिकाभेदः स्त्रयाघर्षवत् । एतानेव भेदान् व्याख्यातुकामः प्रश्ननिवैचनसूत्राण्याह-से किं तं खंडभेदे ?' इत्यादि पाठसिद्धं, नवरमनुतटिकामेदे अवटाः-कृपाः तडागानि-प्रतीतानि, हूदा अपि प्रतीताः, नद्यो-गिरिनद्यादयः, वाप्य:-चतुरस्राकारास्ता एव वृत्ताकारा पुष्करिण्यः दीर्घिका:ऋज्व्यो नयः वक्रा नद्यो गुजालिकाः बहूनि केबलकेवलानि पुष्पप्रकरवत् विप्रकीर्णानि सरांसि तान्येव एकैक-18 ~537~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy