SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशकः [-], ------------ दारं [-], ------------- मूलं [१६५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६५]] प्रज्ञापनायाः मलय० वृत्ती. ॥२५८॥ गाथा: मृषाभाषा दशविधा, तद्यथा-'कोहनिस्सिया' इत्यादि, क्रोधानिःसृता क्रोधाद्विनिर्गता इत्यर्थः, एवं सर्वत्रापि ११भाषाभावनीयं, तत्र क्रोधाभिभूतो विसंवादनबुद्ध्या परप्रत्यायनाय यत्सत्यमसत्सं वा भाषते तत्सर्व मृषा, तस्य हि आशयोऽतीव दुष्टस्ततो यदपि घुणाक्षरन्यायेन सत्यमापतति शाठ्यबुद्ध्या वोपेत्य सत्वं भाषते तदाऽप्याशयदोषदुष्टमिति मृति १, माननिःसृता यत् पूर्वमननुभूतमप्यैश्चर्यमात्मोत्कर्षख्यापनायानुभूतमस्माभिस्तदानीमैश्चर्यमित्यादि वदतः । २ मायानिःसृता यत् परवञ्चनाधभिप्रायेण सत्यमसत्यं वा भाषते लोभनिःसृता यल्लोभाभिभूतः कुटतुलादि कृत्वा । | यथोक्तप्रमाणमिदं तुलादीति वदतः ४ प्रेमनिःसृता यदतिप्रेमवशाहासोऽहं तवेत्यादि वदतः ५ द्वेषनिःसृता यत्प्रतिनि-11 | विष्टः तीर्थकरादीनामप्यवर्ण भापते ६ हास्यनिःसृता यत्केलिवशतोऽनृतभाषणं ७ भयनिःसृता तस्करादिभयेनास मञ्जसभाषणं ८ आख्यायिकानिःसृता यत्कथाखसम्भाव्याभिधानं ९ उपघातनिःसृता चौरस्त्वमित्याद्यभ्याख्यानं |१०, अत्रापि सङ्ग्रहणिगाथामाह-कोहे माणे' इत्यादि, भावितार्था । सत्यामृषा दशविधा, तद्यथा-'उप्पण्णमि-1 स्सिया' इत्यादि, उत्पन्ना मिश्रिता अनुत्पन्नैः सह सङ्ख्यापूरणार्थ यत्र सा उत्पन्नमिश्रिता, एवमन्यत्रापि यथायोग भावनीय, तत्रोत्पन्नमिश्रिता यथा कस्मिंश्चित् ग्रामे नगरे वा ऊनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अस्मिन्नद्य जाता इत्यादि १, एवमेव मरणकथने विगतमिश्रिता २, तथा जन्मतो मरणस्य च कृतपरिमाणस्याभिधाने विसंवादेन चोत्पन्नविगतमिश्रिता ३, तथा प्रभूतानां जीवतां स्तोकानां च मृतानां शङ्खशङ्खनकादीनामेकत्र राशौ दृष्टे यदा दीप अनुक्रम [३७९-३८८] २५८H For P OW ~520~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy