SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१६४] दीप अनुक्रम [३७८] प्रज्ञापनायाः मलय० वृत्ती. ॥२५३॥ पदं [११], मुनि दीपरत्नसागरेण संकलित.. Education Internation “प्रज्ञापना” मूलं [ १६४ ] उद्देशक: [ - ], .. आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः - उपांगसूत्र- ४ (मूलं + वृत्ति:) दारं [-], या तप्पगारा वा ा नव?, हंता गोο! मस्से महिसे जाब चिललए जे यात्र में तहप्पारा सा सा पुनवऊ । अह से कंसं सोपं परिमंडल सेलं धूमं जालं बालं तारं रूपमं दुद्धं दहिंगणीतं असणं सवर्ण भवणं माणं छतं म भिंगारं अंगणं गिरंगण आमरणं स्यणं जे यावने तहप्पगारा सर्व तं पुंसगवऊ, हंस गो० ! कंसं जान रयणं जे याने तहपणारा तं सकं णपुंसमवऊ । अह भंते! पुढवी इत्थिवऊ आउत्ति पुमचऊ घण्णित्ति नपुंसगचऊ पनवणी णं एसा भासा एसा भासा मोसा ?, हंता गो० ! पुढवित्ति इस्थिवऊ आउति पुमक्ऊ धण्णित्ति नपुंसगवऊ पण्णवणी णं एसा भासा यह एसा भासा मोसा । अह भंते ! पुढषीति इत्थिआणमणी आउति पुमआणमणी घण्णेति नपुंसगाणमणी पण्णवणीणं एसा भासा ण एसा भासा मोसा ?, हंता गो० ! पुढवित्ति इत्थिआणमणी आउत्ति पुमआणमणी घण्णेति नपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा। अह भंते! पुढवीति इत्थिपण्णवणी आउचि पुमपoraणी धणेति णपुंसगपण्णवणी आराहणी णं एसा भासा ण एसा भासा मोसा १, हंता ! गो० ! पुढवीति इरिथपण्णवणी आउति पुमपण्णवणी धण्णेति नपुंसगपण्णवणी आराहणी णं एसा भासा, न एसा भासा मोसा । [ ग्रं० ४००० ] इचेवं भंते इत्थवयणं वा पुमवयणं वा नपुंसगवयणं वा वयमाणे पण्णवणी वं एसा भासा ण एसा भासा मोसा ?, हंता गो० ! इत्थिवयणं वा पुमवयणं वा णपुंसगवयणं वा वयमाणे पण्णवणी णं एसा भासा ण एसा भासा मोसा ।। (सूत्रं १६४ ) अथ भदन्त ! मनुष्यो महिषोऽवो हस्ती सिंहो व्यात्रो वृक एते प्रतीताः, द्वीपी— चित्रकविशेषः ऋक्षः For Park Use Only ~ 510~ ११ भाषापदं ॥२५३॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy