SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ---------------- उद्देशक: [-], --------------- दारं [-], -------------- मूलं [१६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६२] दीप अनुक्रम [३७६] Hasseasee92828890090 न चैवरूपाणि ख्यादिलक्षणानि खटादिषूपलभ्यन्ते, तथाहि-योकैकावयवपृथकरणेन सम्यग् निभालनं क्रियते । तथापि न तेषां ख्यादिलक्षणानां तत्रोपलम्भोऽस्ति ततः प्रज्ञापनीयं भाषा न वेति जातसंशयः तदपनोदाय पृच्छति, |अत्र भगवानाह-'हंता गोयमे'त्यादि अक्षरगमनिका प्राग्वत् , भावार्थस्त्वयं-नेह शब्दप्रवृत्तिचिन्तायां यथोक्तानि स्यादिलक्षणानि स्त्रीलिङ्गादिशब्दाभिधेयानि किन्त्वभिधेयधर्मा इयमयमिदंशब्दव्यवस्थाहेतवः गुरूपदेशपारम्पर्यगम्याः स्त्रीलिङ्गादिशब्दाभिधेयाः, न चैते कल्पनामात्र, वस्तुतस्तत्तच्छब्दाभिधेयतया परिणमनभावात् , तेषामभिधेयधर्माणां तत्त्वतस्तात्त्विकत्वात् , आह च शकटसूनुरपि-"अयमियमिदमितिशब्दव्यवस्थाहेतुरभिधेयधर्म उपदेशगम्यः खीनपुंसकत्वानी"ति, व्यवस्थापितश्चायमों विस्तरकेण खोपज्ञशब्दानुशासनविवरण इति, ततः शाब्दब्यवहारापेक्षया यथावस्थितार्थप्रतिपादनात् प्रज्ञापनीयं भाषा, दुष्टविवक्षातः समुत्पत्तेरभावात् परपीडाहेतुत्वाभावाचन मृषेति । 'अह भंते।' इत्यादि, अथ भदन्त ! या च ख्याज्ञापनी आज्ञाप्यते-आज्ञासम्पादने प्रयुज्यतेऽनया सा आज्ञापनी स्त्रिया आज्ञापनी ख्याज्ञापनी, खिया आदेशदायिनीत्यर्थः, या च पुमाज्ञापनी नपुंसकाज्ञापनी, प्रज्ञापनी भाषा नैषा भाषा मृषेति ?, अत्रेदं संशयकारणं-किल सत्या भाषा प्रज्ञापनी भवति, इयं च भाषा आज्ञासम्पादनक्रियायुक्ताभिधायिनी, आज्ञाप्यमानश्च ख्यादिः तथा कुर्यान्न वा?, ततः संशयमापन्नो विनिश्चयाय पृच्छति, अब भगवानाह-हंता गोयमा!' इत्यादि, अक्षरगमनिका सुगमा, भावार्धस्त्वयं-आज्ञापनी भाषा द्विधा-परलोका एयरटररएesee ~ 503~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy