SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ---------------- उद्देशक: [-], --------------- दारं [-], -------------- मूलं [१६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६२] दीप अनुक्रम [३७६] प्रज्ञापना-वस्थितार्थप्रतिपादकतया सत्यत्वात् , तथापि जात्यभिधायिनीय भाषा, जातिश्च त्रिलिङ्गार्थसमवायिनी, ततो जास्य ११भाषायाः मल-भिधानेन त्रिलिङ्गा अपि यथासम्भवं विशेषा अभिहिता भवन्तीति भवति यथावस्थितार्थाभिधानादियं प्रज्ञापनी य०वृत्ती. भाषेति, यदप्युक्तम्-किन्तु पुंलिङ्गगर्भा इति, तत्र शब्द लिङ्गव्यवस्था लक्षणवशात् , लक्षणं च 'स्त्रीपुंनपुंसकसहोती। परं' तथा 'ग्राम्याशिशुद्विखुरसचे स्त्री प्राय' इत्यादि, ततो भवेत् कचित् शब्दे लक्षणवशात् स्त्रीत्वं कचित् पुंस्त्वं कचित्र ॥२४॥ नपुंसकत्वं घा, परमार्थतः पुनः सर्वोऽपि जातिशब्दस्त्रिलिङ्गानप्यर्थान् तत्तद्देशकालप्रस्तावादिसामर्थ्यवशादभिधत्ते इति न कश्चिदोषः, न चेयं परपीडाजनिका नापि विप्रतारणादिदुष्टविवक्षासमुत्था ततो न मृषेति प्रज्ञापनी । 'अह भिंते ! जा य इत्थिवऊ' इत्यादि, अथेति प्रश्ने भदन्त ! इत्यामन्त्रणे, या च खीवाक्-बीलिङ्गप्रतिपादिका भाषा खट्टा लतेत्यादिलक्षणा या पुरुषवाक् घटः पट इत्यादिरूपा या च नपुंसकवाक कुड्यं काण्डमित्यादिलक्षणा प्रज्ञापनीय भाषा नेपा भाषा मृषेति ?, किमत्र संशयकारणं येनेत्थं पृच्छति ? इति चेत् , उच्यते, इह खवाघटकुख्यादयः शब्दाः यथाक्रमं स्त्रीपुंनपुंसकलिङ्गाभिधायिनः, स्त्रीपुंनपुंसकानां च लक्षणमिदम्-“योनिर्मंदुत्वमस्थैर्य, मुग्धता क्लीयता स्तनौ । पुंस्कामितेति लिङ्गानि, सस स्त्रीत्वे प्रचक्षते॥१॥मेहनं खरता दाय, शौण्डीय श्मश्रु धृष्टता। स्वीकामितेति लिङ्गा-1 | नि, सप्त पुंस्त्वे प्रचक्षते ॥२॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम्॥३॥" तथाऽन्यत्राप्युक्तम्-"स्तनकेशवती स्त्री स्यालोमशः पुरुषः स्मृतः । उभयोरन्तरं यच, तत्र भावे नपुंसकम् ॥१॥" टहरटceneraee XT॥२४९॥ seब्ल ~502~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy