SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१६१] दीप अनुक्रम [ ३७५] पदं [११], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], मूलं [१६१] उद्देशक: [ - ], .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः यदुत अवधारणीयं भाषेति, एवमात्मीयमभिप्रायं भगवते निवेद्याधिकृतार्थविनिश्चयनिमित्तमेवं भगवन्तं पृच्छति - 'अह मण्णामी इइ ओहारिणी भासा' इति, 'अथ - प्रक्रियाप्रश्नानन्तर्यमङ्ग लोपन्यासप्रतिवचनसमुच्चयेषु' इह प्रश्ने, | काका चास्य सूत्रस्य पाठस्ततोऽयमर्थः - अथ - भगवन्नेवमहं मन्ये एवमहं मननं कुर्या, यथा- अवधारणी भाषेति, द्वितीयाभिप्रायनिवेदनमधिकृत्य प्रश्नमाह - 'अह चिंतेमी ओहारिणी भासा' इति, अथ भगवन् ! एवमहं चिन्तयामि ? – एवमहं चिन्तनं कुर्यां यदुतावधारिणी भाषेति निरवद्यमेतदित्यभिप्रायः सम्प्रति पृच्छासमयात् यथा पूर्व मननं चिन्तनं वा कृतवानिदानीमपि पृच्छासमये तथैव मननं चिन्तनं वा करोमि नान्यथेति भगवतो ज्ञानेन | संवादयितुकामः पृच्छति- 'तह मन्नामी इति ओहारिणी भासा तह चिंतेमीति ओहारिणी भासा' इति, 'तथेति | समुच्चयनिर्देशावधारण सा दृश्यप्रभेषु' इह निर्देशे, काका चास्यापि पाठः, ततः प्रश्नार्थत्वावगतिः, भगवन् ! यथा पूर्व मतवानिदानीमप्यहं तथा मन्ये इति — एवं यदुत अवधारिणी भाषेति किमुक्तं भवति १ – नेदानीन्तनमननस्य पूर्वमननस्य च मदीयस्य कश्विद्विशेषोऽस्त्येतत् भगवन्निति, तथा यथा पूर्व भगवन् ! चिन्तितवान् इदानी| मप्यहं तथा चिन्तयामि इति एवं यदुत अवधारणी भाषेति, अस्त्येतदिति १, एवं गौतमेनाभिप्रायनिवेदने प्रश्ने च कृते भगवानाह 'हंता गोयमा ! मन्नामी इति ओहारिणी भासा' इति, 'हन्तेति सम्प्रेषणप्रत्यवधारणविवादेषु' इह प्रत्यवधारणे, मन्नामी इत्यादीनि क्रियापदानि प्राकृतशैल्या छान्दसत्वाच्च युष्मदर्थेऽपि प्रयुज्यन्ते, ततोऽ Internationa For Parts Only ~ 497 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy