SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१५७ -१५८] गाथा: दीप अनुक्रम [३६४ -३७१] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], पदं [१०], उद्देशक: [-] मूलं [१५७-१५८] + गाथा : (१-५) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः चरमावित्यपि भवति, अत्रापि न कश्चिदू विरोधः, तत्त्वं पुनः केवलिनो विदन्ति नवमबरमौ चाचरम् दा स एव षट्पदेशकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते- एकैकस्मिनाकाशप्रदेशे द्धो को पस्माथ् इति, स्थापना, तदाऽऽद्यप्रदेशवर्तिनौ द्वौ परमाणू चरमः द्वायन्त्यप्रदेशवर्तिनी चरम इति चरमो, द्वौ तु मध्यप्रदेश| वर्तिनी एकोऽचरम इति, दशमश्वरमौ चाचरमौ च स चैवं यदा स षट्प्रदेशकः स्कन्धश्चतुर्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेव मगाइते - द्वावाद्ये प्रदेशे द्वौ द्वितीये एकस्तृतीये एकचतुर्थे इति, स्थापना, तदा द्वौ परमाणु प्रथमप्रदेशवर्तिनावेकश्चरमः एकोऽन्त्यप्रदेशवर्ती चरम इति चरमौ द्वौ परमाणू द्वितीयप्रदेशवर्तिनाचेकोऽचरमः एकस्तृतीयप्रदेशवर्ती अचरम इत्यचरमावपि द्वौ, एकादशश्चरमश्वावक्तव्यश्थ, स चैवं -- यदा स एव यप्रदेशात्मकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते - द्वावाद्ये प्रदेशे द्वौ समश्रेण्या व्यवस्थिते द्वितीये प्रदेशे द्वौ विश्रेणिस्थे तृतीये प्रदेशे, स्थापना, तदा द्विप्रदेशावगाढाश्चत्वारः परमाणवः समश्रेणिव्यवस्थितद्विप्रदेशावगाढद्यकस्कन्धवदेकश्चरमः द्वौ च विश्रेणिस्थप्रदेशावगाढी परमाणुवदेकोऽवक्तव्यः, द्वादशश्वरमश्चावकन्यौ च तत्र यदास पट्प्रदेशात्मकः स्कन्धचतुर्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते- द्वौ परमाणु प्रथमे प्रदेशे द्वौ समश्रेणिव्यवस्थिते द्वितीये प्रदेशे एकः ततः परमुपरि तृतीये प्रदेशे एकश्चाधश्चतुर्थे इति, स्थापना —तदा चत्वारः परमावो द्विप्रदेशावगाढाः पूर्ववदेकश्वरमः द्वौ च विश्रेणिस्थप्रदेशद्वयावगाढाववक्तव्याविति त्रयोदशश्चरमौ चावकव्यश्व, Eucation International For Penal Use On ~ 481~ www.landbrary.org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy