________________
आगम
(१५)
प्रत
सूत्रांक
[१५७
-१५८]
गाथा:
दीप
अनुक्रम
[३६४
-३७१]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
दारं [-],
पदं [१०],
उद्देशक: [-] मूलं [१५७-१५८] + गाथा : (१-५) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
चरमावित्यपि भवति, अत्रापि न कश्चिदू विरोधः, तत्त्वं पुनः केवलिनो विदन्ति नवमबरमौ चाचरम् दा स एव षट्पदेशकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते- एकैकस्मिनाकाशप्रदेशे द्धो को पस्माथ् इति, स्थापना, तदाऽऽद्यप्रदेशवर्तिनौ द्वौ परमाणू चरमः द्वायन्त्यप्रदेशवर्तिनी चरम इति चरमो, द्वौ तु मध्यप्रदेश| वर्तिनी एकोऽचरम इति, दशमश्वरमौ चाचरमौ च स चैवं यदा स षट्प्रदेशकः स्कन्धश्चतुर्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेव मगाइते - द्वावाद्ये प्रदेशे द्वौ द्वितीये एकस्तृतीये एकचतुर्थे इति, स्थापना, तदा द्वौ परमाणु प्रथमप्रदेशवर्तिनावेकश्चरमः एकोऽन्त्यप्रदेशवर्ती चरम इति चरमौ द्वौ परमाणू द्वितीयप्रदेशवर्तिनाचेकोऽचरमः एकस्तृतीयप्रदेशवर्ती अचरम इत्यचरमावपि द्वौ, एकादशश्चरमश्वावक्तव्यश्थ, स चैवं -- यदा स एव यप्रदेशात्मकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते - द्वावाद्ये प्रदेशे द्वौ समश्रेण्या व्यवस्थिते द्वितीये प्रदेशे द्वौ विश्रेणिस्थे तृतीये प्रदेशे, स्थापना, तदा द्विप्रदेशावगाढाश्चत्वारः परमाणवः समश्रेणिव्यवस्थितद्विप्रदेशावगाढद्यकस्कन्धवदेकश्चरमः द्वौ च विश्रेणिस्थप्रदेशावगाढी परमाणुवदेकोऽवक्तव्यः, द्वादशश्वरमश्चावकन्यौ च तत्र यदास पट्प्रदेशात्मकः स्कन्धचतुर्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते- द्वौ परमाणु प्रथमे प्रदेशे द्वौ समश्रेणिव्यवस्थिते द्वितीये प्रदेशे एकः ततः परमुपरि तृतीये प्रदेशे एकश्चाधश्चतुर्थे इति, स्थापना —तदा चत्वारः परमावो द्विप्रदेशावगाढाः पूर्ववदेकश्वरमः द्वौ च विश्रेणिस्थप्रदेशद्वयावगाढाववक्तव्याविति त्रयोदशश्चरमौ चावकव्यश्व,
Eucation International
For Penal Use On
~ 481~
www.landbrary.org