SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१५५-१५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत प्रज्ञापना सूत्रांक [१५५ यवृत्ती. ॥२३॥ -१५६] दीप अनुक्रम [३६२-३६३] देशे खण्डप्रदेशा असङ्ख्यया लोकालोकयामाचरमखण्डानि च समुदितानि द्वाविंशतिः, ततो घटन्ते लोकालोकचरमा- १०चरमाचरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा असोयगुणाः, शेषपदभावना प्राग्वत्, 'सबदबा विसेसाहिया' इति चरमपदे लोकालोकचरमाचरमानप्रदेशेभ्यः सर्वद्रव्याणि विशेषाधिकानि, अनन्तानन्तसङ्ग्यानां जीवानां तथा परमाण्वादी परमाणोनामनन्तपरमाण्वात्मकस्कन्धपयेन्तानां प्रत्येकानामनन्तसङ्ख्यानां पृथक पृषक द्रव्यत्वात् , तेभ्योऽपि सर्वेप्रदेशा अन-NIA दिविचारः तगुणाः, तेभ्योऽपि सर्वपर्याया अनन्तगुणाः, प्रतिप्रदेशं खपरभेदभिन्नानां पर्यायाणामानन्यात् । तदेवं रत्नप्रभा-1 सू.१५७ दिकं चरमाचरमभेदतथिन्तितं, इदानीं परमाण्बादिकं चिन्तयन्नाह परवाशुपोग्गले में भवे । किं चरिमे १ अचरिमे २ अवचवए ३ चरमाई ४ अचरमाई ५ अवत्तबयाई ६ उदाहु चरिमे य अपरिमे व ७ उदाहु परमे य अचरमाई ८ उदाहु चरमाई अचरमे २९ उदाहु चरमाई च अचरमाई च १० पढमा चउमंगी। उदाहु परिमे व अवत्सबए य ११ उदाहु चरमे य अवनश्चयाई च १२ उदाहु चरमाई च अवचाए य १३ उदाहु परमाईच अवचाबाई च १५ वीवा पाउमंगी उदाहु अचरिमे व अवलबए य १५ उदाहु अचरमे व अवत्तदयाई च १६ उदाहु अचरमाइंच अबचाए य १७ उदाहु बबरमाई च अवजयाई च १८ तहबा चउभंगी उदाहु चरमे य अचरमेय अवत्तबए य १९ उदाहुचरमे २३२॥ यअगर य अबचायाई १२० उदाह परमेच अचरमाई च अवचबए य २१ उदाहु चरमे य अचरमाई च अवताबाईच २२ उदाहुपामाई च बघरमे य अवचवर य२३ उदाहु घरमाईच अचरमे य अवत्तायाई (च)२४ उदाहु चरमाई चबचरमाईच ~ 468~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy