SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [७], ------------- उद्देशक: -1, -------------- दारं [-], --------------- मूलं [१४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१४६]] दीप प्राकृतस्वात् , अममम्तीलादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थ, गुरुभिराद्रियमाणवाचना हि शिष्याः सन्तोपवनसो भवन्ति, तथा च सति पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चाऽऽदेयवचना भवन्ति एवं प्रभूतभव्योपकारस्तीर्थाभिवृद्धिश्च । असुरकुमारसूत्रे 'उकोसेणं सातिरेमस्स पक्खस्स इति, इह देवेषु यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावत्यक्षप्रमाण उच्छ्रासनिःश्वासक्रियाविरहकालः, असुरकुमासणां चोत्कृष्टा स्वितिरेक सातिरकं सागरोषमं 'चमरबलि सारमहिय'मिति वचनात् ततः 'सातिरेगस्स पक्खस्स' इत्युक्तं, सातिरेकात्पक्षासु च्वसन्तीत्यर्थः, पृथिवीकायिकसूत्रे 'मायाए' इति विषमा मात्रा विमात्रा तया, किमुक्तं भवति ?-अनियतविरहPR कालप्रमाणा तेषामुच्छासनिःबासक्रिया, तथा देवेषु यो यथा महायुः स तथा सुखी, सुखितानां च यथोत्तरं महा नुच्छ्वासनिःश्वासक्रियाविरहकालः, दुःखरूपत्वादुच्छासनिःश्वासक्रियायाः, ततो यथा यथाऽऽयुपः सागरोपमवृद्धि-18 स्था तथोष्ठासनिश्वासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां सप्त-18 मयुष्यासाख्यं पदं समासं ॥ IVIUMVVMVYINIZAWIENTIZAN NUVY ॥ इति श्रीमन्मलयगिर्याचार्यविरचितवृत्तियुतं सप्तममुछ्वासपदं समाप्तम् ।। PNUNAZANANNVARAUAKAUNATNZUNAWANAMUZI अनुक्रम [३५३] - | अत्र पद (०७) "उच्छवास" परिसमाप्तम् ~ 445~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy