SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [७], ------------- उद्देशक: -1, -------------- दारं [-], --------------- मूलं [१४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: अथ सप्तममुच्छ्वासाख्यं पदं । प्रत सूत्रांक [१४६]] दीप व्याख्यातं षष्ठं पदं, इदानीं सप्तममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानामुपपातविरहादयोऽभिहिताः, अस्मिन् पुनर्नारकादिभावनोत्पन्नानां प्राणापानपर्याप्त्या पर्याप्तानां यथासंभवमुच्छासनिःश्वासक्रियाविर-5 काहाविरहकालपरिमाणमभिधेयं, इत्यनेन संबन्धेनायातस्यास्पेदमादिसूत्रम् नेरइया णं भंते ! केवतिकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, मोयमा! सततं संतयामेव आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ।। असुरकुमारा गंभंते ! केवतिकालस्स आणमंति वा पाणमंति वा ऊससंसि वा नीससंति वा ,गोयमा! जहणं सत्तण्डं थोवाणं उकोसेणं सातिरेगस्स पक्खस्स आणमंति या जाव नीससंति ।। नागकुमारा ण भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, गोयमा! जहन्नेणं सत्तहं थोवाणं उकोसेणं मुहुनपुहुत्तस्स, एवं जाव थणियकुमाराणं ।। पुढविकाइया णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा, मोयमा ! वेमायाए आणमंति वा जाव नीससंति वा ॥ एवं जाव मणूसा ॥ वाणमंतरा जहा नागकुमारा ॥ जोइसिया णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा,गोयमा ! जहनेणं मुहुत्त हुत्तस्स उकोसेणवि मुहुत्त हुत्तस्स जाव नीससंति वा । माणिया णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा! जहणं मुहुत्पुहुचस्स उकोसेणं अनुक्रम [३५३] अथ पद (०७) "उच्छवास" आरभ्यते ~441~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy