SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-1, -------------- दारं [६], -- ---- मूलं [१३८-१४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१३८ -१४३] एeeeeeeeeeeeर कहिं गच्छंति कहिं उववअंति किं नरइएसु उववर्जति जाव देवेसु उवघजंति !, गोषमा! नेरइएसुवि उववअति जाव देवेसुचि उववजंति, एवं निरंतरं सक्वेसु ठाणेसु पुच्छा, गोयमा ! सवेसु ठाणेसु उववअंति न किंचेवि पडिसेहो कायबो, जाब सबट्टसिद्धदेवेसुवि उववजंति, अत्थेगतिया सिझंति बुमति मुचंति परिनिहायति सबदुक्खाणं अंतं करेंति । (मु०१४२)। चाणमंतरजोइसियवेमाणियसोहम्मीसाणा य जहा असुरकुमारा नवरं जोइसियाणय वेमाणियाण य चयंतीति अभिलावो कायचो, सणंकुमारदेवाणं पुच्छा ? गोयमा ! जहा असुरकुमारा नवरं एगिदिएसुण उववअंति, एवं जाव सहस्सारगदेवा, आणय जाव अणुत्तरोववाइयादेवा एवंचेव, नवरं नो तिरिक्खजोणिएमु उववर्जति मणुस्सेसु पञ्जत्तसंखेजवासाउयकम्मभूमगगम्भवतियमणूसेसु उववजंति । दारं । ( सूत्रं १४३)। 'नेरइया णं भंते ! अणंतर उच्चट्टित्ता कहिं गच्छंति कहिं उववज्जंति' इत्यादि पाठसिद्धं, नवरमत्राप्येष संक्षेपार्थ:नरयिकाणां खभवादुदृत्तानां गर्भजसद्धयेयवर्षायुष्कतिर्वक्पञ्चेन्द्रियमनुष्येपूत्पादः अधःसप्तमपृथिवीनारकाणां गर्भ|जसञ्जयेयवर्षायुष्कतिर्यक्पश्चेन्द्रियेष्वेव असुरकुमारादिभवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां बादरपर्याप्तपृथिव्य वनस्पतिगर्भजसङ्ख्येयवर्षायुष्कतिर्यपञ्चेन्द्रियमनुष्येषु पृथिव्यवनस्पतिद्वित्रिचतुरिन्द्रियाणां तिर्यग्गतौ मनुष्यगती च तेजोवायूनां तिर्यग्गती एव तिर्यक्पश्चेन्द्रियाणां नारकतिर्यग्मनुष्यदेवगतिषु नवरं वैमानिकषु सहस्रारपर्यन्तेषु मनुष्याणां सर्वेष्वपि स्थानेषु, सनत्कुमारादिदेवानां सहस्रारदेवपर्यन्तानां गर्भजसङ्ख्येयवर्षायुष्कतिर्यक्पश्चेन्द्रियमनु दीप अनुक्रम [३४५-३५०] Tarainrary.org ~ 435~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy