SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ------------- उद्देशक: [-], ----------- दारं [५], ----------- मूलं [१२९-१३७] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१२९ -१३७] गाथा: प्रज्ञापना 'नेरइया णं भंते ! कओहितो उववजंति' इत्यादि पाठसिद्धं नवरमेष संक्षेपार्थः-सामान्यतो नरकोपपातचि-IN याः मल Sन्तायां रत्नप्रभोपपातचिन्तायां च देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकाणां तथाऽसङ्ख्येयवर्षायुश्चतुष्पदखचराणांतोद्वर्त्तनायवृत्ती. शेषाणामपि चापर्याप्सकानां तिर्यक्पञ्चेन्द्रियाणां तथा मनुष्याणां संमूछिमानां गर्भव्युत्क्रान्तिकानामप्यकर्मभूमि-पदे नारजानां अन्तरद्वीपजानां कर्मभूमिजानामप्यसङ्ख्येयवर्षायुषां सङ्ख्येयवर्षायुषामपि अपर्याप्तकानां प्रतिषेधः शेषाणां निषेधशेषाणकादीना॥२१॥ विधानं, शराप्रभायां संमूछिमानामपि प्रतिषेधः वालुकाप्रभायां भजपरिसर्पाणामपि पप्रभायां खचराणामपिमुपपातः धूमप्रभायां चतुष्पदानामपि तम:प्रभायां उर-परिसर्पाणामपि सप्तमपृथिव्यां स्त्रीणामपि । भवनवासिषूपपातचिKान्तायां देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्यासतिर्यक्पञ्चेन्द्रियसंमूछिमापर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां प्रतिषेधः शेषाणां विधानं, पृथिव्यवनस्पती सकलनैरयिकसनत्कुमारादिदेवानां तेजोवायुद्वित्रिचतुरिन्द्रियेषु सर्वनारकसर्यदेवानां तिर्यक्पश्चेन्द्रियेष्वानतादिदेवानां मनुष्येषु सप्तमपृथिवीनारकतेजोवायूनां व्यन्तरेषु देवनारक|थिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्याप्ततिर्यपञ्चेन्द्रियसंमूछिमापर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां ज्योतिषकेषु संमूछिमतिर्यक्पश्चेन्द्रियासङ्खयेयवर्षायुष्कखचरान्तरद्वीपजमनुष्याणामपि प्रतिषेधः, एवं सौधर्मेशानयोरपि सनत्कुमारादिषु सहस्रारपर्यन्तेष्वकर्मभूमिजानामपि प्रतिषेधः आनतादिपु तिर्यक्पञ्चेन्द्रियाणामपि विजयादिषु मिथ्याष्टिमनुष्याणामपीति । गतं पञ्चमद्वारं, इदानीं षष्ठं द्वारमभिषित्सुराह दीप अनुक्रम [३३४-३४४] AREauratonintamational ~ 432~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy