________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ------------ उद्देशक: [-], ----------- दारं [५], ----------- मूलं [१२९-१३७] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१२९
-१३७]
गाथा:
हिंतो उववजति, जइ कम्मभूमगगन्भवतियमणूसहितो उववज्जति किं संखेजवासाउएहितो असंखेसवासाउएहितो उ०१, गोयमा! संखेजवासाउएहिंतो नो असंसिञ्जवासाउएहिंतो उववज्जति, जइ संखिजवासाउयकम्मभूमगगम्भवकतियमसेहिंतो उववजति किं पञ्जत्तएहितो उववज्जंति अपजत्तएहितो उपवजति ?, गोयमा ! पजत्तएहितो उववजति नो अपजत्तएहिंतो उववज्जति, जइ पजत्तसंखेजवासाउयकम्मभूमगगब्भवकंतियमणुस्सेहिंतो उववज्जति किं सम्मदिहीपअत्तगसंखेजवासाउयकम्मभूमीहितो उपवनंति मिच्छद्दिहिपञ्जतगेहिंतो उववजति सम्मामिच्छद्दिहिपञ्जत्तरोहितो उववजति ?, गोयमा! सम्मद्दिछिपञ्जत्तगसंखेजवासाउयकम्मभूमगगम्भवतियमसेहिंतो उबवजंति मिच्छद्दिटिपजतगेहिंतो उववजति णो सम्मामिच्छद्दिविपञ्जत्तएहिंतो उववजंति, जइ सम्मद्दिवीपजत्तसंखेजवासाउयकम्मभूमगगम्भवकंतियमणूसेहिंतो उववजति किं संजतसम्मदिट्ठीहितो असंयतसम्मदिट्टीपजत्तएहितो संजयासंजयसम्मद्दिट्ठीपञ्जत्तसंखेअहिंतो उववजंति , गोयमा ! तीहिंतोवि उववजंति, एवं जाव अचुगो कप्पो, एवं चेव गेविजगदेवावि नवरं असंजतसंजतासंजता एते पडिसेहेयवा, एवं जहेब गेविजगदेवा तहेब अणुत्तरोववाइयावि, णवरं इमं नाणतं संजया चेव, जइ सम्मदिहीसंजतपअत्तसंखेजवासाउयकम्मभूमगगन्भवतियमणूसेहिंतो उववअंति किं पमत्तसंजयसम्मदिट्टीपज्जत्तएहिंतो अपमत्तसंजयसम्मदिद्वि०एहिंतो उववज्जति ?, गोयमा अपमत्तसंज०एहितो उपयजति नो पमत्तसंज०एहितो उववअंति, जइ अपमत्तसंज०एहितो उववअंति किं इड्डिपत्तसंजएहितो अणिपित्तसंजएहितो, गोयमा! दोहितो उबवअंति । दारं । (मूत्र १३७)
दीप अनुक्रम [३३४-३४४]
ces
~ 431~