SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ---------------- उद्देशक: -1, -------------- दारं [४], ----- ------ मूलं [१२७-१२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१२७-१२८] तत्सत्रे उत्कर्पतः सङ्ख्यया वक्तव्याः, आनतादिषु देवलोकेषु मनुष्या एवोत्पद्यन्ते न तिर्यशोऽपि मनुष्याश्च | सबेया एवेत्यानतादिसूत्रेष्वपि सङ्ख्यया एव वक्तव्याः नासङ्ख्येयाः, सिद्धिगताबुत्कर्पतोऽष्टशतं, एवमुद्वर्तनासूत्रमपि वक्तव्यं, नवरं 'जोइसवेमाणियाणं चयणेणं अहिलावो कायषों' इति ज्योतिष्कवैमानिकानां हि सभवादुद्वर्तनं च्यवनमित्युच्यते, तथाऽनादिकालप्रसिद्धेः, ततः तत्सूत्रे च्यवनेनाभिलापः कर्त्तव्यः, स चैवं-'जोइसिया णं भंते। एगसमयेणं केवइया चयंति !, गोयमा ! जहन्नेणं एगो वा दो वा' इत्यादि, गतं चतुर्थद्वारम् । इदानीं पञ्चमद्वारम-18| भिधित्सुराह नेरइया ण भंते ! कतोहितो उववजति ?-कि नेरइएहितो उपयज्जति तिरिक्खजोणिएहितो उववज्जति मणुस्सेहिंतो उववजंति देवेहितो उपयजति ?, गोयमा ! नो नेरइएहितो उवबजति तिरिक्खजोणिएहितो उबवजति मणुस्से हिंतो उववज्जति नो देवेहितो उबवजति, जइ तिरिक्खजोणिएहिंतो उववज्जति किं एगिदियतिरिक्खजोणिएहितो उपयजति बेइंदियतिरिक्खजोणिएहिंतो उववजति तेइंदियतिरिक्खजोणिएहिंतो उववज्जति चउरिदियतिरिक्खजोणिएहिंतो उवबजति पंचिंदियतिरिक्खजोणिएहितो उबवति ?, गोयमा ! नो एगिदिय नो बेइंदियनो तेईदियनो चउरिदियतिरिक्खजोणिएहितो उबवजति पंचेंदियतिरिक्खजोणिएहितो उपयज्जति, जइ पंचिंदियतिरिक्खजोणिएहितो उववअंति किं जलयरपंचिंदियतिरिक्खजोणिएहितो उचबजति थलयरपंचिंदियतिरिक्खजोणिएहितो उवबजति खहयरपंचिंदियतिरिक्खजोणिए दीप अनुक्रम [३३२-३३३] | षष्ठं पदे द्वार-(५) “आगति" ~ 421~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy