SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-1, -------------- दारं [४], --------------- मूलं [१२७-१२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत प्रज्ञापनायाःमलयवृत्ती. सूत्रांक [१२७-१२८] ६ उपपातोद्वर्तनापदे उपपातसंख्या तथा उद्धनसंख्या ॥२०८॥ दिया । समुच्छिमपंचिंदियतिरिक्खजोणिया गम्भवकतियपंचिंदियतिरिक्खजोणिया समुच्छिममणुस्सा वाणमंतरजोइसियसोहम्मीसाणसणकुमारमाहिंदवंभलोयलंतगमहामुकसहस्सारकप्पदेवा ते जहा नेरइया, गम्भवकं तियमणूसआणयपाणयआरणअचुअगेवेजगअणुत्तरोववाइया य एते जहन्नेणं इको वा दोवा तिन्नि वा उक्कोसेणं संखिजा [वा] उबवजति । सिद्धा णं भंते! एगसमएणं केवड्या सिझंति , गोयमा ! जहन्नेणं एक वा दो वा तिन्नि वा उकोसेणं अट्ठसयं ।। (मूत्रं १२७) नेरइया ण भंते ! एगसमएणं केवइया उबदृति !, गोयमा ! जहनेणं एको वा दो वा तिन्नि वा उकोसेणं संखेजा वा असंखेज्जा वा उबटुंति, एवं जहा उववाओ भणिओ तहा उच्वट्टणावि भाणियत्वा जाय अणुत्तरोववाइया, गबरं जोइसियवेमाणियाणं चयणेणं अहिलावो कायवो । दारं । (मूत्रं १२८) 'नेरइया णं भंते ! एगसमइएणं केवइया उपवति ' इत्यादि. निगदसिद्ध, नवरं वनस्पतिसूत्र 'सट्टाणुषवार्य पडुच अणुसमयमविरहिया अनंता' इति खस्थान-वनस्पतीनां वनस्पतित्वं, ततोऽयम-यघनन्तरभववनस्पतय एव वनस्पतित्पद्यमानाचिन्त्यन्ते तदा प्रतिसमयमविरहितं सर्वकालमनन्ता विज्ञेयाः, प्रतिनिगोदमसहययभागस्य | निरन्तरमुत्पद्यमानतया उद्वर्त्तनमानतया च लभ्यमानत्वात् , 'परठाणुववाइयं पडुच अणुसमयमविरहियमसंखेजा, इति परस्थान-पृधिव्यादयः, किमुक्तं भवति ?-यदि पृथिव्यादयः खभवाददुत्य वनस्पतिपूत्पद्यमानाश्चिन्त्यन्ते तदाऽनुसमयमविरहितमसजयया वक्तव्या इति, तथा गर्भव्युत्क्रान्तिका मनुष्या उत्कृष्टपदेऽपि सङ्ख्या एव नासयेयाः, तत सू.१२७ दीप अनुक्रम [३३२-३३३] 1204 SAREauraton international ~420~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy