SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], .............--- उद्देशक: [-], ----------------दार [-], ---------------- मूलं [६,७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६-७] 200Craba909aparaadhe शब्दनिष्पत्तिः, परम्पराश्च ते सिद्धाश्च परम्परसिद्धाः विवक्षितसिद्धस्य प्रथमसमयात् प्राग द्वितीयादिषु समयेष्वनतामतीताद्धां यावर्त्तमाना इति भावः, तेच तेऽसंसारसमापन्नाश्च परम्परसिद्धासंसारसमापन्नास्ते च ते जीवाश्च तेषां प्रज्ञापना परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना, अत्रापि चशब्दः खगतानेकभेदसूचकः ॥ 'से किन्त'मि-8 त्यादि, अथ का सा अनन्तरसिद्धासंसारसमापनजीवप्रज्ञापना १, सूरिराह-अनन्तरसिद्धासंसारसमापनजीवप्रज्ञापना पञ्चदशविधा प्रज्ञप्ता, अनन्तरसिद्धानामुपाधिभेदतः पञ्चदशविधत्वात् , तदेव पञ्चदशविधत्वं तेषामाह-'तंजहे'त्यादि, तद्यथेति पञ्चदशभेदोपदर्शनसूचक, तीर्थसिद्धाः तीर्यते संसारसागरोऽनेनेति तीर्थ-यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनम् , तच निराधार न भवति इति सङ्घः प्रथमगणधरो वा वेदितव्यः, उक्तं च-"तित्थं भन्ते ! तित्थं तित्थकरे तित्थं ?, गोयमा !, अरिहा ताव (नियमा) तित्थकरे, तित्थं पुण चाउब्वणो समणसको पढमगणहरो वेति, तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, तथा तीर्थस्थाभावोऽतीर्थ, तीस्थाभावश्चानुत्पादोऽपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थस्थानुत्पाद सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत् , तथा तीर्थस्य व्यवच्छेदः सुविधिखाम्याय १ तीर्थ (शासनं ) भदन्त ! तीर्थ (तरणसाधनं ) तीर्थकरस्तीर्थम् !, गौतम ! अर्हन सावत् नियमातीर्थकरः, तीर्थ पुनश्चतुर्वर्णः श्रम-15|| णसङ्कः प्रथमगणधरो वा। दीप अनुक्रम [१५-१६] प्र. ४ ~ 41~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy