________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-1, -------------- दारं [३], -------------- मूलं [१२५-१२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१२५-१२६]
प्रज्ञापनायाःमलयवृत्ती.
॥२०७॥
होइ नायचो । संखेजो पलस्स उ भागो सबट्टसिद्धमि ॥ ८॥ गतं द्वितीयं द्वारं । अधुना तृतीयद्वारमाह
नेरइया णं भंते ! कि संतरं उबवजंति निरंतरं उववजंति ?, गोयमा! संतरपि उववजंति निरंतरपि उववजंति, तिरिक्खजोणिया णं भंते ! कि संतरं उववअंति निरंतरं उबवजंति, मोयमा! संतरंपि उववअंति निरंतरपि उववअंति । मणुस्सा णं भंते ! कि संतरं उववअंति निरंतरं उववअंति?, गोयमा ! संतरपि उववजंति निरंतरंपि उववजति । देवाणं भंते ! कि संतरं उपवजति निरंतर उववज्जति ?, गोयमा ! संतरपि उववज्जति निरंतरपि उवबज्जति । रयणप्पभापुढविनेरहया णं भंते । किं संतरं उववजंति निरंतरं उववज्जति , गोयमा ! संतरपि उवयज्जति निरंतरपि उववज्जति एवं जाब अहेसत्तमाए संतरपि उववज्जति निरंतरंपि उववज्जति । असुरकुमारा णं देवा णं भंते ! किं संतरं उबवज्जति निरंतर उववजति ?, गोयमा ! संतरपि उववजति निरंतरपि उचवज्जति, एवं जाव थणियकुमाराणं संतरपि उवयजति निरंतरंपि उववअंति । पुढविकाइया णं भंते ! किं संतरं उववजंति निरंतरं उववञ्जति ?, गोयमा! नो संतरं उवयअंति निरंतरं उववअंति, एवं जाव वणस्सइकाइया नो संतरं उववजंति निरंतरं उववअंति । बेइंदिया णं भंते ! किं संतरं उववअंति निरंतरं उववअंति ?, गोयमा ! संतरंपि उबवजंति निरंतरंपि उववजंति, एवं जाव पंचिंदियतिरिक्खजोणिया । मणुस्सा णं भंते ! किं संतरं उववर्जति निरंतरं उववअंति', गोयमा ! संतरपि उववनंति निरंतरपि उववति । एवं वाणमंतरा जोइसिया सोहम्मीसाणसणकुमारमाहिंदवंभलोयलंतगमहासुक्कसहस्सारआणयपाणयआरणचुयहिडिमगेविजगमज्झिमगेवि
उपपातोद्वर्तनापदे ७दतैनाविरहः सू.२४ सान्तरेतरोपपातो इतने सू. १२५ सू. १२६
दीप अनुक्रम
[३३०
-३३१]
SeSCA
11२०७॥
षष्ठं पदे द्वार-(३) “सान्तर
~418~