SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१२३ -१२४] दीप अनुक्रम [३२८ -३२९] प्रज्ञापनायाः मल य० वृत्ती. ॥ २०६ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], दारं [२], पदं [६], मूलं [१२३-१२४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१५] उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः seatstateses हिया उचवाएणं पद्मत्ता ?, गोयमा ! जहनेणं एवं समयं उकोसेणं चरबीसं मुहुत्ता, गन्भवतियमणुस्साणं पुच्छा, गोयमा ! जहन्नेगं एगं समर्थ उकोसेणं वारस मुहुत्ता, वाणवंतराणं पुच्छा, गोयमा ! जहनेणं एगं समयं उकोसणं चउबीसं मुडुत्ता, जोइसियाणं पुच्छा, गोयमा ! जहन्त्रेणं एगं समयं उकोसेणं चवीस मुहुत्ता, सोहम्मे कप्पे देवा णं भंते ! केवइयं कालं विरहिया उवाएणं पन्नता ?, गोयमा ! जहन्नेणं एवं समयं उकोसेणं चउवीसं मुहुत्ता, ईसाणे कप्पे देवाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उकोसेणं चतीसं मुत्ता, सगँकुमारे कप्पे देवाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उक्कोसेणं णव राईदियाई, माहिंदे देवाणं पुच्छा, गोयमा ! जहनेगं एवं समयं उक्कोसेणं बारस राईदियाणं दस ता, मो देवाच्छा, गोयमा ! जहनेणं एवं समयं उकोसेणं अद्धतेवीस राईदियाई, लंगदेवाणं पुच्छा, गोमा ! जहणं एवं समयं उकोसेणं पणतालीस राईदियाई, महासुकदेवाणं पुच्छा, गोषमा ! जहनेणं एवं समयं उक्कोसेणं असीई राईदियाई, सहस्सारे देवाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उक्कोसेणं राईदियसयं, आणयदेवपुच्छा, गोयमा ! जहनेणं एवं समयं उहोसेणं संखेज्जमासा, पाणयदेवाणं पुच्छा, गोयमा ! जहन्त्रेणं एगं समयं उकोसेण संखेमासा, आरणदेवाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उकोसेणं संखिजवासा, अच्चुयदेवाणं पुच्छा, गोमा ! जहणं एवं समयं उकोसेणं संखिज्जवासा, हिट्टिमगेविजाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उकोसेणं संखिञ्जाई बाससयाई, मज्झिमगेविखाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उकोसेणं संखिजाई वाससहस्ताई, उपरिमगेविञ्जाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उक्कोसेणं संखिजाई वासस्य सहरसाई, विजयवेजयंत जयंत अपराजितदेवाणं Eucation International For Park Use Only ~ 416~ ६ उपपातोद्वर्त्तना पदे रलमभादिभेदे रुपपात विरहः सू. १२३ ॥ २०६॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy