________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [११८-१२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [११८
य० वृत्ती.
-१२१]
दीप अनुक्रम [३२२-३२५]
प्रज्ञापना- कपएसमभहिए वा दुपएसमभहिए वा जाव नवपएसमभहिए वा' इति भावना पूर्वोक्तानुसारेण स्वयं कर्तव्या,81५पर्यायया मल
सङ्ग्यातप्रादेशिकस्कन्धसूत्रे 'ओगाहणट्टयाए दुहाणवडिए' इति सपेयभागेन सझवेयगुणेन चेति, असङ्ग्यातप्रदेशक-1 पद स्कन्धे 'ओगाहणट्ठयाए चउहाणवडिए' इति असहयातभागेन सङ्ख्यातभागेन समयातगुणेनासङ्ख्यातगुणेनेति, अनन्त-18
प्रादेशिकस्कन्धेऽप्यवगाहनार्थतया चतुःस्थानपतितता, अनन्तप्रदेशावगाहनाया असंभवतोऽनन्तभागानन्तगुणाभ्यां ॥२०॥
| वृद्धिहान्यसंभवात् , 'एगपएसोगाढाणं पोग्गलाणं भंते ! इत्यादि, अत्र 'दबट्टयाए तुले पएसट्ठयाए छट्ठाणपडिए' इति, इदमपि विवक्षितकप्रदेशावगादं परमाण्वादिकं द्रव्यं इदमप्यपरैकप्रदेशावगाढं द्विप्रदेशादिकं द्रव्यमिति द्रव्या
तया तुल्यता, प्रदेशार्थतया पदस्थानपतितता. अनन्तप्रदेशकस्यापि स्कन्धस्यैकस्मिन्नाकाशप्रदेशेऽवगाहनासंभवात् , शेष सुगम, एवं स्थितिभावाश्रयाण्यपि सूत्राण्युपयुज्य भावनीयानि, 'जहन्नोगाहणगाणं भंते ! दुपएसियाण' इत्यादि, जघन्यद्विप्रदेशकस्य स्कन्धस्यावगाहना एकप्रदेशात्मिका उत्कृष्टा द्विप्रदेशात्मिका अत्रापान्तरालं नास्तीति मध्यमा न लभ्यते तत उक्तं 'अजहन्नमणुकोसोगाहणओ नत्थि' इति, त्रिप्रदेशकस्य स्कन्धस्य जघन्यावगाहना एकप्रदेशरूपा मध्यमा द्विप्रदेशरूपा उत्कृष्टा त्रिप्रदेशरूपा, चतुःप्रदेशस्य जघन्या एकप्रदेशरूपा उत्कृष्टा चतुःप्रदेशात्मिका मध्यमा ॥२०३॥ द्विविधा-द्विप्रदेशात्मिका त्रिप्रदेशात्मिका च, एवं च सति मध्यमावगाहनश्चत प्रदेशको मध्यमावगाहनचतुःप्रदे-15 शकापेक्षया यदि हीनस्तर्हि प्रदेशतो हीनो भवति अथाभ्यधिकस्ततः प्रदेशतोऽभ्यधिका, एवं पञ्चप्रदेशादिषु
~ 410~