________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१] .................- उद्देशक: -1, ----------------- दारं [-1, .... ...- मूल [...४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सुत्राक
(४)
तित्तरसपरिणतावि कडुपरसपरिणतावि कसायरसपरिणतावि अम्बिलरसपरिणयावि महुररसपरिणयावि फासओ कक्खडफासपकरणयावि मउपफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणवावि उसिणफासपरिणयावि णिफा-| सपरिणयावि लुक्खफासपरिणतावि २०, १०० । सेचं रूविअजीवपन्नवणा, सेचं अजीवपण्णवणा । (सू०४)
ये स्कन्धादयो 'वर्णतो' वर्णमाश्रित्य कालवर्णपरिणता अपि भवन्ति ते 'गन्धतो' गन्धमाश्रित्य सुरभिगन्धपरिणता अपि भवन्ति, दुरभिगन्धपरिणता अपि, किमुक्तं भवति-गन्धमधिकृत्य ते भाज्याः, केचित् सुरभिगन्धपरिणता भवन्ति केचिदुरभिगन्धपरिणताः, न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेति,एवं च रसतः स्पर्शतः संस्थानतश्च | वाच्याः, तत्र द्वौ गन्धौ पञ्च रसा अष्टौ स्पर्शाः पञ्च संस्थानानीति, एते च मीलिता विंशतिरिति कृष्णवर्णपरिणता| एतावतो भङ्गालभन्ते २०,एवं नीलवर्णपरिणता अपि २०,लोहितवर्णपरिणता अपि २०,हारिद्रवर्णपरिणता अपि २०, शुक्लवर्णपरिणता अपि २०, एवं पञ्चभिर्वर्णेलेब्धं शतम् १००। गन्धमधिकृत्याह-'ये गन्धतो' इत्यादि, ये 'गन्धतो गन्धमधिकृत्य सुरभिगन्धपरिणामपरिणतास्ते वर्णतः कालवर्णपरिणता अपि नीलवर्णपरिणता अपि लोहितवर्णपरिणता अपि हारिद्रवर्णपरिणता अपि शुक्लवर्णपरिणता अपि ५, एवं रसतः ५ स्पर्शतः ८ संस्थानतः ५, एते च मीलितास्त्रयोविंशतिः २३ इति सुरभिगन्धपरिणतात्रयोविंशतिभङ्गालभन्ते, एवं दुरभिगन्धपरिणता अपि २३,18 ततो गन्धपदेन लब्धा भङ्गानां षट्चत्वारिंशत् ४६ारसमधिकृत्याह-ये 'रसतो' रसमधिकृत्य तिक्तरसपरिणतास्ते वर्णतः
दीप
अनुक्रम [१३]
REaanand
N
arayara
~37~