SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [४] दीप अनुक्रम [२९८ ] प्रज्ञापनायाः मल य० वृत्तौ. ॥१६९॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], मूलं [९४] पदं [४], उद्देशक: [ - ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः अंतोतंउकोसेच अंतीमुडुतं, पज्जत्तगआहेस त्तमपुढविनेरइयाणं भंते! केवइयं कालं ठिई पत्ता १, गोयमा जहन्त्रेणं बावीसं सागरोवमाई अंतोमुहुत्तूणाई उकोसेणं तेत्तीस सागरोवमाई अंतोहुणाई ( सू० १४ ) इदानीं चतुर्थमारभ्यते, तस्य चायमभिसम्बन्धः - इहानन्तरपदे दिगनुपातादिनाऽल्पबहुत्वसङ्ख्या निर्दारिता, अस्मिंस्तु तयाऽल्पबहुत्वसङ्ख्यया निर्धारितानां सत्त्वानां जन्मतः प्रभृत्यामरणात् यन्नारकादिपर्यायरूपेणाव्यवच्छि - ४ नमवस्थानं तचिन्त्यते अनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम् -- 'नेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता' इति, नैरयिकाणां भदन्त । कियन्तं कालं स्थितिः प्रज्ञप्ता ?, तत्र स्थीयते-अवस्थीयते अनया आयुः कर्म्मानुभूत्येति स्थितिः, स्थितिरायुःकम्र्मानुभूतिर्जीवनमिति पर्यायाः, यद्यप्यत्र जीवेन मिध्यात्वादिभिरुपात्तानां कर्मपुद्गलानां ज्ञानावरणीयादिरूपतया परिणतानां यदवस्थानं सा स्थितिरिति प्रसिद्धं तथापि नारकादिव्यपदेशहेतुरायुःकर्म्मानुभूतिः, तथाहि--यद्यपि नरकगतिपञ्चेन्द्रियजात्यादिनामक म्र्मोदयाश्रयो नारकत्वपर्यायस्तथापि नारकायुः प्रथमसमय संवेदन| काल एव तन्निबन्धनं नारकक्षेत्रमप्राप्तोऽपि नारकस्य (त्व) व्यपदेशं लभते, तथा च मौनीन्द्रं प्रवचनम् - "नेरंइए णं भंते 1 नेरइएस उववज्जर अनेरइए नेरइएस उबवज्जर १, गोयमा ! नेरइए नेरइएस उववज्जद नो अनेरइए नेर१ नैरविको भदन्त | नैरयिकेषु उत्पद्यतेऽनैरयिको नैरयिकेषु उत्पद्यते ?, गौतम ! नैरयिको नैरयिकेषु उत्पद्यते नो अनैरयिको नैरविकेषु उत्पद्यते । Educatin internation For PalPrata Use Only ~342~ ४ स्थिति पदे सामा न्यपर्या तापयांस रलप्रभा दीनां स्थितिः सू. ९४ ॥ १६९॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy