SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [४] दीप अनुक्रम [२९८ ] प्रज्ञापनायाः मल य० वृत्ती. ॥१६८॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], मूलं [९४] पदं [४], उद्देशक: [ - ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Education Internationa श्रीप्रज्ञापनोपाङ्गे चतुर्थं स्थितिपदं । 101 नेरइयाणं ते! केवइयं कालं टिई पन्नता ? गोयमा ! जहनेणं दसवाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाई | अपअत्तनेरइयाणं भंते ! केत्रइयं कालं ठिई पनता ? गोयमा ! जहमेणं अंतोमुहूर्त्त उक्कोसेणचि अंतोमुहुत्तं । पज्जतगनेरइयाणं hari कालं ठिई पन्नता ?, गोयमा ! जहनेणं दसवाससहस्साई अंतोमुहुत्तूगाई, उकोसेणं तेतीसं सागरोपमाई अंतोतूणाई | रयणप्पापुढविनेरयाणं मंते ! केवइयं कालं ठिई पन्नता ? गोयमा ! जहन्त्रेणं दसवाससहस्साई उकोसेर्ण सागरोवमं, अपज्जत्तरयणप्पभापुढ विनेरयाणं भंते! केवइयं कालं ठिई पत्ता १, गोयमा ! जहनेणं अंतोमुहुतं उकोसेणचि अंतोमुहुतं, पज्जत्तरयणप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता १, गोयमा ! जहनेणं दस वाससहस्साई अंतोमुहुत्तूणाईं उकोसेणं सागरोवमं अंतोमुहुत्तूर्णं ।। सकरप्पभापुढविनेरइयाणं मंते ! केवइयं कालं ठिई पत्रचा ?, गोयमा ! जहनेणं एवं सागरोवमं उकोसेणं तिन्नि सागरोवमाई, अपज्जत्तय सकरप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्त्रेणं अंतोमुहुतं उकोसेणवि अंतीमुडुतं, पज्जत्तयसकरप्पभापुढ विनेरइयाणं भंते! केवइयं कालं ठिई पनचा ?, गोयमा ! जहनेणं सागरोवमं अंतोमुहुत्तूणं उकोसेणं तिनि सागरोवमाई अंतोमुहुत्तूणाई | वालुयप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता १, गोयमा ! जहनेणं तिन्नि सागरोवमाई उकोसेणं सत सागरोवमाई, अपज्जत्तयवालुयप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पत्ता १, गोयमा ! जहनेणं अंतो मुहु उकोसेणवि | नारकाणां स्थिति: / (आयुः) For Parts Only अथ पद (०४) "स्थिति" आरभ्यते ~340~ ४ स्थिति पदे पर्या० अ. नारकाणां स्थितिः सू. ९४ ॥१६८॥ yor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy