SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) ------- उद्देशक: [-1, -------------- दारं [२७], -------------- मूलं [९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [९२] दीप अनुक्रम [२९६] प्रज्ञापना- तासूत्रं च सुगमत्वात् स्वयं भावनीयं, कालभाषसूत्राण्यपि सुगमत्वात् वयं भावयितव्यानि, नवरं जहा पर जहाअल्पयाः मल-1 पोग्गला तहा भाणियबा' इति यथा प्राक सामान्यतः पुद्गला उक्तास्तथा एकगुणकालकादयोऽपि वक्तव्याः, ते बहुत्वपदे यवृत्ती. चैवम्-यतः 'सवत्थोवा अणंतपएसिआ खंधा एगगुणकालगा, परमाणुपुग्गला दबट्टयाए एगगुणकालगा अणंत- द्रव्यक्षेत्र॥१६॥ गुणा, संखिजपएसिया खंधा एगगुणकालगा संखिजगुणा, असंखिजपएसिआ खंधा एगगुणकालगा असंखिज-8 कालभागुणा । पएसठ्ठयाए सबथोवा अणंतपएसिआ खंधा एगगुणकालगा, परमाणुपुग्गला एगगुणकालगा अर्णतगुणावाल्प.सू. इत्यादि' एवं सोयगुणकालकानामसहयगुणकालकानामनन्तगुणकालकानामपि चाय, एवं शेषवर्णगन्धरसा अपि वक्तव्याः, कर्कशमृदुगुरुलघवः स्पर्शी यथा एकप्रदेशाद्यवगाढा भणितासथा वक्तव्याः, ते चैवम्-'सबथोवा एगपएसोगाढा एगगुणकक्खडफासा दबट्टयाए, संखिजपएसोगाढा एगगुणकक्खडफासा पोग्गला दबट्टयाए |संखिजगुणा, असंखिजपएसोगाढा एगगुणकक्खडफासा दवट्ठयाए असंखिजगुणा' इत्यादि, एवं सक्येयगुणकर्कशस्पर्शा असक्वेयगुणकर्कशस्पर्शा अनन्तगुणकर्कशस्पर्शा वाच्याः, एवं मृदुगुरुलघवः, अवशेषाश्चत्वारः शीतादयः स्पशों यथा वर्णादय उक्तास्तथा वक्तव्याः, तत्र पाठोऽप्युक्तानुसारेण खयं भावनीयः । गतं पुद्गलद्वारम् , इदानीं ॥१६॥ | महादण्डक विवक्षुर्गुरुमापृच्छति अहं भंते ! सबजीवप्पबहुं महादण्डयं वनस्सामि-सव्वत्थोवा गम्भवतिया मणुस्सा १ मणुस्सीओ संखिजगुणाओ २ Seat.ceseseksee ~ 326~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy