SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [८५] दीप अनुक्रम [ २८९] Educator “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) पदं [३], उद्देशक: [-], ------ दारं [२५], मूलं [८५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः | विशेषाधिकाः, तेभ्यस्तिर्यग्लोकेऽसक्यगुणाः, उक्तप्रतरद्विकक्षेत्रात्तिर्यग्लो कक्षे त्रस्या सोयगुणत्वात्, तेभ्यखेलोक्येऽसश्लेयगुणाः, बहवो बुर्द्धलोकादधोलोके अधोलोकादूर्द्धलोके च समुत्पद्यन्ते तेषां च मध्ये बहवो मारणा|न्तिकसमुद्घातवशाद्विक्षिसात्मप्रदेशदण्डा स्त्रीनपि ठोकान् स्पृशन्ति ततो भवत्यसश्येयगुणाः, तेभ्य ऊर्द्धलोकेऽसयगुणाः, उपपातक्षेत्रस्याति बहुत्वात्, तेभ्योऽधोलोके विशेषाधिकाः, ऊर्द्धलोकक्षेत्रादधोलोकक्षेत्रस्य विशेषाधिकत्यात् । एवमपर्याप्तविषयं पर्याप्तविषयं च सूत्रं भावयितव्यम् ॥ अधुना द्वीन्द्रियविषयमल्पबहुत्वमाह खेत्ताणुवाणं सवत्थोवा विइंदिया उडलोए उड्डलोयतिरियलोए असंखिज्जगुणा तेलुके असंखिज्जगुणा अहोलोयतिरियलोए असंखिजगुणा अहोलोए संखिञ्जगुणा तिरियलोए संखिजगुणा । खित्ताणुवाएणं सवत्थोवा बेइंदिया अपअत्तया उड्डलए उडलोयतिरियलोए असंखिज्जगुणा तेलोके असंखेज्जगुणा अहोलोयतिरियलोए असंखेअगुणा अहोलोए संखिअगुणा तिरियलोए संखिञ्जगुणा । खित्ताणुवाएणं सङ्घत्थोवा बेइंदिया पजता उडलोए उडलोयतिरियलोए असंखिजगुणा तेलोके असंखिजगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिजगुणा तिरियलोए संखिज्जगुणा ॥ खिचाणुवाणं सवत्थोवा तेइंदिया उडलोए उडलोयतिरियलोए असंखिज्जगुणा तेलोके असंखिञ्जगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिज्जगुणा तिरिथलोए संखिज्जगुणा । खित्ताणुवारणं सवत्थोवा तेइंदिया अपज्जसया उलोए उडलोगतिरियलोए असंखिज्जगुणा तेलोके असंखिज्जगुणा अहोलोयतिरियलोए असंखिजगुणा अहोलोए संखि For Parts Only ~307~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy