________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशकः [-], -------------- दारं [२२], -------------- मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सत्राक
[७९]
दीप अनुक्रम [२८३]
लपरमाणूनामिव स्कन्धत्वायोगात् , अद्धासमयास्तु परस्परनिरपेक्षा एव, वर्तमानसमयभावे पूर्यापरसमययोरभावात् , ततो न स्कन्धत्वपरिणामः, तद्भावाच नाद्धासमयाः प्रदेशाः, किंतु पृथग् द्रव्याण्येवेति ॥ सम्प्रत्यमीषां |धर्मास्तिकायादीनां सर्वेषां युगपत् द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह-धर्मास्तिकायोऽधर्मास्तिकाय आकाशा|स्तिकाय एते प्रयोऽपि द्रव्यार्थतया तुल्याः सर्वस्तोकाश्च, प्रत्येकमेकसयाकत्वात् , तेभ्यो धर्मास्तिकायोऽधर्मास्तिकाय एती द्वावपि प्रदेशार्थतयाऽसोयगुणी, स्वस्थाने तु परस्परं तुल्यौ, ताभ्यां जीवास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, अनन्तानां जीवद्रव्याणां भावात् , स एव जीवास्तिकायः प्रदेशार्थतयाऽसक्वेयगुणः, प्रतिजीवमसालेयानां| प्रदेशानां भावात् , तस्मादपि प्रदेशार्थतया जीवास्तिकायात् पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, प्रतिजीवप्रदेश ज्ञानावरणीयादिकर्मपुद्गलस्कन्धानामप्यनन्तानां भावात् , स एव पुद्गलास्तिकायः प्रदेशार्थतयाऽसधेयगुणः, अत्र |भावना प्रागिय, तस्मादपि प्रदेशार्थतया पुद्गलास्तिकायात् अद्धासमयो द्रव्यार्थप्रदेशार्थतयाऽनन्तगुणः, अत्रापि भावना प्रागिव, तस्मादष्याकाशास्तिकायः प्रदेशार्थतया अनन्तगुणः, सर्वाखपि दिक्षु तस्यान्ताभावात् , अद्धासमयस्य च मनुष्यक्षेत्रमात्रभावात् ॥ गतमस्तिकायद्वारम् , इदानी चरमद्वारमाह
एएसि गं भंते ! जीवाणं चरिमाणं अचरिमाण य कयरे कयरेहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा, गोयमा ! सबत्थोवा जीवा अचरिमा चरिमा अणंतगुणा । दारं । (०८०)
Murasurary.com
तृतीय-पदे (२३) "चरम" द्वारम् आरब्ध:
~289~