SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६९-७२] दीप अनुक्रम [२७३ -२७६] प्रज्ञापनायाः मल य० वृत्ती. ॥१३८॥ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [३], उद्देशकः [-], दार [१२-१५], मूलं [६९-७२] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१५] उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः इति, तेभ्योऽसंयता अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥ गतं संयतद्वारम् सम्प्रत्युपयोगद्वारमाहइहानाकारोपयोगकालः सर्वस्तोकः साकारोपयोगकालस्तु समेयगुणः ततो जीवा अप्यनाकारोपयोगोपयुक्ताः सर्वस्तोकाः, पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात्, तेभ्यः साकारोपयोगोपयुक्ताः सत्येयगुणाः, साकारोपयोगकालस्य दीर्घतया तेषां पृच्छासमये बहूनां प्राप्यमाणत्वात् ॥ गतमुपयोगद्वारम् इदानीमाहारद्वारमाह - सर्व स्तोका जीवा अनाहारकाः, विग्रहगत्यापन्नादीनामेवानाहारकत्वात् उक्तं च-- “विग्गहगइमावन्ना केवलिणो समुहया अयोगी य। सिद्धा य अणाहारा सेसा आहारगा जीवा ॥ १ ॥” तेभ्यः आहारका असश्वेयगुणाः, नमु वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां चाहारकतयापि लभ्यमानत्वात् कथमनन्तगुणा न भवन्ति १, तदयुक्तं, वस्तुतश्वापरिज्ञानात्, इह सूक्ष्मनिगोदाः सर्वसत्याप्यसङ्ख्येयाः, तत्राप्यन्तर्मुहूर्त्त समयराशितुल्याः सूक्ष्मनिगोदाः सर्वकालं विग्रहे वर्त्तमाना लभ्यन्ते, ततोऽनाहारका अप्यतिवहवः सकलजीवराश्य सत्येयभागतुल्या इति तेभ्यः आहारका असश्वयगुणा एव नानन्तगुणाः ॥ गतमाहारद्वारम् इदानीं भाषकद्वारमाह एसि णं भंते! जीवाणं भासगाणं अभासगाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा १, गोमा ! सवत्थोवा जीवाभासगा अभासगा अनंतगुणा । दारं । (०७३) । एएसि णं भंते! जीवाणं परत्ताणं अपरीचाण य १ विप्रगति मापन्नाः केवलिनः समुद्धताञ्चायोगिनश्च । सिद्धाश्चानाद्दाराः शेषा बाहारका जीवाः ।। १ ।। Ecation into For Park Use Only तृतीय-पदे (१६) "भाषक”, (१७) "परित्त", (१८) "पर्याप्त", (१९) "सूक्ष्मं", (२०) "संज्ञी", (२१) "भवसिद्धिक" द्वारम् आरब्धः ~280~ ३ अल्प बहुत्वपदे भाषकप रीताल्प. सू. ७३ ७४ ॥१३८॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy