SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -, -------------- दारं [३], -------------- मूलं [५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनायाः मलयवृत्ती. प्रत सूत्रांक ॥१२॥ [५८] टीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषा विष्कम्भसूच्या प्रभूततरसोययोजनकोटीकोटीप्रमाण-18 ३ अल्पत्वात्, तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्या प्रभूततमसोययोजनकोटीकोटीप्रमाणत्वात्, बहुत्वपदे तेभ्योऽपि अनिन्द्रिया अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽपि एकेन्द्रिया अनन्तगुणाः, वनस्पतिकायिकानां इन्द्रियासिद्धेभ्योऽप्यनन्तगुणत्वात, तेभ्योऽपि सेन्द्रिया विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् । तदेवमुक्तमेकमी-| ल्पब घिकानामल्पबहुत्वम् , इदानीं तेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह-सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्ताः, एक- सू. ५८ स्मिन् प्रतरे यावन्त्य मुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशे-R पाधिकाः, प्रभूताङ्गुलासययभागखण्डप्रमाणत्वात् , तेभ्यस्त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूततरप्रतराङ्गुलासहयेयभागखण्डमानत्वात् , तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूततमप्रतराङ्गुलासङ्ग्वेयभागखण्ड-% प्रमाणत्वात् , तेभ्य एकेन्द्रिया अपर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्ततया सदा प्राप्यमाणत्वात् , तेभ्योऽपि सेन्द्रिया अपर्याप्ता विशेषाधिकाः, वीन्द्रियाद्यपर्यासानामपि तत्र प्रक्षेपात् । गतं द्वितीयमल्पबहुत्वम् , अधुना एतेषामेव पर्याप्तानामल्पबहुत्वमाह-सर्वस्तोकाश्चतुरिन्द्रियाः पर्याप्साः, यतोऽल्पायुषश्चतुरिन्द्रिया 10॥१२॥ स्ततः प्रभूतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते च स्तोका अपि प्रतरे यावन्त्यङ्गुलसनेयमा-N गमात्राणि खण्डानि तावत्प्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियाः पयोंसा विशेषाधिकाः, प्रभूतप्रतराङ्गुलसाधेयमा दीप अनुक्रम [२६२] ~ 246~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy