SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ ५६ ] दीप अनुक्रम [२६०] प्रज्ञापना याः मल य० वृत्ती. ॥११५॥ पदं [३], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) दारं [१], मूलं [ ५६ ] उद्देशक: [], ...आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः र्यवतिष्ठन्ते न मनागपि वक्रं गच्छन्ति, सिद्ध्यन्ति च तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पञ्चस्खेरावतेषु मनुष्या अल्पाः, क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिद्ध्यभावादिति तत्क्षेत्रसिद्धाः सर्वस्वोकाः, तेभ्यः पूर्वस्यां दिशि सङ्ख्येयगुणाः, पूर्वविदेहाना भरतैरावतक्षेत्रेभ्यः सङ्ख्येयगुणतया तद्गतमनुष्याणामपि समयेयगुणत्वात् तेषां च सर्वकालं सिद्धिभावात्, तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अघोलौकिकप्रामेषु मनुष्यबाहुल्यात् । गतं दिग्द्वारं ॥ इदानीं गतिद्वारम्, तत्रेदमादिसूत्रम् - एएसि णं भंते! नेरइयाणं तिरिक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य पंचगति समासेणं कतरे कतरेहिंतो अप्पा वा बहुया वा तुला या विसेसाहिया वा १, गोयमा सबत्थोवा मणुस्सा नेरइया असंखेजगुणा देवा असंखेजगुणा सिद्धा अनंतगुणा तिरिक्खजोणिया अनंतगुणा || एएसि णं भंते ! नेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोणीणीणं मणुस्साणं मणुस्तीणं देवाणं देवीणं सिद्धाण य अद्वगति ० समासेणं कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा १, गोयमा ! सवत्थोवाओ मणुस्सीओ, मणुस्सा असंखेज्जगुणा, नेरइया असंखेज्जगुणा, तिरिक्खजोणिणीओ असंखेज्जगुणाओ, देवा असंखेअगुणा, देवीओ संखेज्जगुणाओ, सिद्धा अनंतगुणा, तिरिक्खजोणिया अर्णतगुणा ॥ दारं २ ॥ ( सू० ५७ ) सर्वस्तोका मनुष्याः, षण्णवतिच्छेदन कच्छेद्यराशिप्रमाणत्वात्, स च पण्णवतिच्छेदन कदायी राशिरत्रे दर्शयिष्यते, तेभ्यो नैरयिका असङ्ख्येयगुणाः, अङ्गुलमात्र क्षेत्र प्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले द्वितीय वर्गमूलेन गुणिते यावान् तृतीय-पदे (०२) "गति” द्वारम् आरब्धः For Parts Only ~ 242~ ३ अल्पबहुत्वपदे नारका दीनां पशानामष्टानां चा रूप. सू. ५७ ॥११९॥ nary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy