SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम आगम “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], --------------- दारं [१], -------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६] कानामल्पबहुत्वं, इदानीमकायिकानामल्पबदुत्वमाह-सर्वस्तोका अकायिकाः पश्चिमायां दिशि, गौतमद्वीप-IM स्थाने तेषामभावात् , तेभ्योऽपि विशेषाधिकाः पूर्वस्यां दिशि, गौतमद्वीपाभावात् , तेभ्योऽपि विशेषाधिका दक्षिणस्यां दिशि, चन्द्रसूर्यद्वीपाभावात् , तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, मानससरःसद्भावात् ॥ तथा दक्षिण-13 स्थामुत्तरस्यां च दिशि सर्वस्तोकास्तेजाकायिकाः, यतो मनुष्यक्षेत्रे एव वादरास्तेजःकायिका नान्यत्र, तत्रापि यत्र बहवो मनुष्यास्त त्रैते बहया, बाहुल्येन पाकारम्भसम्भवात् , यत्र स्वल्पे तत्र स्तोकाः, तत्र दक्षिणयां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पञ्चखैरावतेषु क्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां स्तोकत्वेन तेजाकायिका अपि स्तोकाः, अल्पपाकारम्भसम्भवात्, ततः सर्वस्तोका दक्षिणोत्तरयोर्दिशोस्तेजःकायिकाः, खस्थाने तु प्रायः समानाः, तेभ्यः पूर्वस्वां दिशि सङ्ग्येयगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात् , ततोऽपि पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यवाहुल्यात् ॥ इह यत्र सुपिरं तत्र वायुः यत्र घनं तत्र वाय्वभावः, तत्र पूर्वस्यां दिशि प्रभूतं घनमित्यल्पा वायवः, पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामसम्भवात् , उत्तरवां दिशि विशेषाधिकाः, भव-13 ननरकावासबाहुल्येन सुषिरवाहुल्यात् , ततोऽपि दक्षिणखां दिशि विशेषाधिकाः, उत्तरदिगपेक्षया दक्षिणस्यां दिशि भवनानां नरकायासानां चातिप्रभूतत्वात् ॥ तथा यत्र प्रभूता आपस्तत्र प्रभूताः पनकादयोऽनन्तकायिका बनस्प-14 तयः प्रभूताः शङ्खादयो द्वीन्द्रियाः प्रभूताः पिण्डीभूतसेवालाबाश्रिताः कुन्थ्वादयस्त्रीन्द्रियाः प्रभूताः पद्माद्याश्रिता दीप अनुक्रम [२६०] JAMEauraton unaturary.com ~237~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy