SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, --------------- मूलं [५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक s [५०] प्रज्ञापना- वंशादिमयप्रच्छादनविशेषाद् वहिष्कृतमत्यन्ताविनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा 1 स्थानयाः मल-INमणिकनकानां संवन्धिनी स्तूपिका-शिखरं येषां तानि मणिकनकस्तूपिकानि, ततः पूर्वपदाभ्यां सह विशेषणस- पदे ज्योय० वृत्ती. मासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाम-मियादिषु तिष्कस्था॥१९॥ पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरना चन्द्रचित्राणि, तथा माना-1नं सू. ५० रामणिमयीभिर्दामभिरलच्कृतानि नानामणिमयदामालकृतानि, तथा अन्तर्वहिश्च श्लक्ष्णानि-मसृणानि तथा सपनीयं-1ST सुवर्णविशेषस्तन्मय्या रुचिरायाः पालुकाया:-सिकतायाः प्रस्तटः-प्रस्तरो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि, तथा सुखस्पर्शानि शुभस्पशोनि वा, शेषं प्राग्वत् यावत् 'वहस्सई चंदा' इत्यादि, बृहस्पसिचन्द्रसूयेशुक्रशनैश्वररादुधूमकेतुषुधाकारकाः, कथंभूता ? इत्याह-तसतपनीयकनकवर्णा-ईषदूरक्तवर्णाः, तथा ये च प्रहा-पुक्त-13 व्यतिरिक्ता ज्योतिश्चक्रे चारं चरन्ति केतयो ये च गतिरतिकाः ये चाष्टाविंशतिविधा नक्षत्रदेवगणाले सर्वऽपि नानासंस्थानसंस्थिताः, चशब्दात् तपनीयकनकवर्णाः, तारकाः पञ्चवर्णाः एते च सर्वेऽपि स्थितलेश्या-अवस्थितते-18 जोलेश्याकाः तथा ये चारिणः-चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येकं नामाङ्कन-खखनामाइन! प्रकटितं चिदं मुकुटे येषां ते प्रत्येक[ख]नामाङ्कप्रकटितचिह्नमुकुटाः, किमुक्तं भवति-चन्द्रस्य मुकुटे चन्द्रमण्डललाग्छनं खनामाप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य प्रहमण्डलं नक्षत्रस्य नक्षत्राकारं तारकस्य तारकाकारमिति । दीप अनुक्रम [२२५]] eceiseoescraese ९९॥ Auditurary.com ~ 202~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy