SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, --------------- मूलं [५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [५०] तिहं परिसाणं सत्ताह अणीयाणं सचण्ह अणीयाहिबईणं सोलसण्हं आयरक्खदेवसाहस्सीण जाव अनेसिं च बहूर्ण जोइसियाणं देवाणं देवीण य आहेवच्चं जाव विहरति ॥ (सू०५०) ज्योतिष्कसूत्रे 'अद्धकविहगसंठाणसंठियाई' अर्द्ध कपित्थस्य अर्द्धकपित्थं तस्य संस्थानं तेन संस्थितानि, अत्रा-1 |क्षेपपरिहारौ चन्द्रपज्ञप्सिटीकायां सूर्यप्रज्ञप्सिटीकायां चाभिहिताविति ततोऽवधायौँ, 'सवफालिहमया' इति सात्मना स्फटिकमयानि, तथा अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृष्टा-प्रबलतया सर्वासु दिक्षु प्रसृता या |प्रभा-दीप्सिस्तया सितानि-धवलानि अभ्युद्गतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरताना या भक्तयों|विच्छित्तिविशेषास्ताभिश्चित्राणि-आचर्यभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउयविजययेजयंतीपडागाछ-18 चाइछत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तसंसूचिका बैजयन्त्यभिधाना या पताका अथवा विजय इति वैजयन्तीनां पार्थकर्णिकोच्यते तत्प्रधाना वैजयन्य:-पताकास्ता एव विजयवर्जिता वैजयन्यः पताकाः छत्रातिच्छत्राणि-उपर्युपरिस्थितानि छत्राणि तैः कलितानि वातोद्तविजयवैजयन्तीपताकाग्छत्रातिच्छत्रकलितानि तुझानि-उच्चानि, तथा गगनतलम्-अम्बरतलं अनुलिखद्-अतिलक्ष्यत् शिखरं येषां तानि गगनतलानुलिखच्छिखराणि, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तानि तथा, पञ्जरादुन्मीलितमिव-बहिष्कृतमिव पञ्जरोन्मीलितवद्, तथाहि-किल किमपि वस्तु पजरात Feeeeeeeeeseseaeoes दीप अनुक्रम [२२५]] MEnamINI murary.au ~ 201~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy